Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 12
________________ ॥ णमोऽत्यु णं समणस्स भगवओ महावीरस्स ॥ ॥ तस्मै श्री गुरवे नमः॥ ॥ नमोऽस्तु तस्मै जिनशासनाय ॥ ॥ ऐं नमः ॥ श्री सिद्धर्षिगणिकृतहेयोपादेयाविवरणसहिता श्रीधर्मदासगणिविरचिता * श्री उपदेशमाला [ टीकाकर्तुः मङ्गलम् ] हेयोपादेयार्थोपदेशभाभिः प्रबोधितजनाब्जम् । जिनवर-दिनकर-मवदलितकुमत-तिमिरं नमस्कृत्य ॥१॥ (आर्यावृत्तम्) गीर्देवताप्रसादित-धाष्टान्मन्दतरजन्तुबोधाय । जडबुद्धिरपि विधास्ये विवरणमुपदेशमालायाः ॥२॥ (युग्मम्)(आर्यावृत्तम्) अभिधेयादिशून्यत्वाद् अस्या विवरणकरणमनर्थकमिति चेत्, न, तत्सद्भावात्, तथाहि-अस्यामुपदेशा अभिधेयाः, तदभिधानद्वारेण सत्त्वानुग्रहः कर्तुरनन्तरप्रयोजनम्, श्रोतुस्तदधिगमः, द्वयोरपि परमपदावाप्तिः परम्पराफलम्, सम्बन्धस्तूपायोपेयरूपः, तत्रोपेयं प्रकरणार्थपरिज्ञानम्, प्रकरणमुपायः, अतो युक्तमेतद् विवरणकरणमिति। આ વૈરાગ્યપ્રદ ગ્રંથ શ્રી ધર્મદાસગણીજીએ રચેલો છે. જેઓશ્રી પ્રભુવીરના અંતેવાસી હતાં અને અવધિજ્ઞાની હતાં. એમણે પોતાના સંસારી પુત્ર ઉપર ઉપકાર કરવા આ ગ્રંથ રચ્યો હતો. આ પ્રમાણે વર્તમાનમાં પ્રચલના છે. આ ગ્રંથ ઉપર અનેક મહાપુરુષોએ ટીકા રચી છે. એમાંથી હાલ અહીં પૂ. સિદ્ધર્ષિગણીકૃત હેયોપાદેયાટીકાનો ટીકાર્થ + વિશેષાર્થ શરૂ કરાય છે.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 138