Book Title: Yogdrushti Samucchay Part 01
Author(s): Bhuvanbhanusuri, Padmasenvijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૧૫ ४. अथ प्रस्तुतमेवाधिकृत्याह अथ मलमेवाधिकृत्याह‘एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम्। सहजं तु मलं वियात् कर्मसम्बन्धयोग्यताम् । पुद्गलानां परावर्ते गुरूदेवादिपूजनम् ॥१६१॥ आत्मनोऽनादिमत्वेऽपि नायमेनां विना यतः ॥१६४॥ ___ एवं चा-ऽस्मिंश्चानुष्ठानपञ्चविधत्वे स्थिते सति सहजं तु-सहजं पुनः, मलं विद्याज्जानीयात् कर्तभेदेना-ऽनष्ठातविशेषेण चरमेऽपश्चिमे अन्यादृशं- कामित्याह कर्मसम्बन्धयोग्यतां ज्ञानावरणादिकर्ममुक्त्यद्वेषादेः पूर्वपरावर्तकालभाविनो देवादिपूजना- संश्लेषनिमित्तभावम् कस्येत्याह आत्मनः जीवस्य । द्विलक्षणम् स्थितं-प्रतिष्ठितम् पुद्गलानां परावर्ते कुत इत्याह 'अनादिमत्त्वेऽपि' बन्धस्य, न नैव, अयंगुरूदेवादिपूजनमुक्त रुपमेवेति ।।१६१।। बन्धः, एनां योग्यतां जीवस्य विना अन्तरेण, यतःएतदेव समर्थयति यस्मात्कारणात् किलानादिमान भावो गगनादिर्न कञ्चन यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः।। हेतुं स्वस्वभावलाभेऽपेक्षते, बन्धश्च प्रवाहापेक्षयैवानातयोगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ॥१६२॥ दिमान्, ततो न जीवयोग्यतामन्तरेणैष उपपद्यते, ___ यतः- यस्मात्कारणात् विशिष्टो-विलक्षणः कर्ता - अन्यथाऽनेकदोष प्रसङ्गात् ।। १६४ ॥ देवपूजनादिनाम् अयं-चरमावर्तवर्ती जन्तुः तदन्येभ्यः- યોગબિંદુ લો. ૧૪૯માં મુકિત-અદ્વૈષના प्राच्यपरावर्तवर्तिभ्यः कर्तृभ्यः, नियोगतो-नियमेन । प्रमावे ५२मावर्तवत्ता पाना पूर्वसेवा३५ गुमाहि कुत इत्याह 'तद्योगयोग्यता भेदात्' स चासौ योगयो- પૂજાના અનુષ્ઠાનથી અત્યન્ત ગુણ થવાનું જણાવે છે. ग्यतायाः योगनिमित्तभावस्य भेदो विशेषस्तस्मात ત્યાર પછી શ્લોક ૧૫૨-૧૫૩ માં સ્પષ્ટ જણાવે છે કે इतिः- एवम् सम्यग्विचिन्त्यतां विमृश्यतामिति । पूर्व જૈન શાસનમાં એક જ અનુષ્ઠાન કર્તાભેદથી ભિન્ન ह्येकान्तेन योगाऽयोग्यस्यैव देवादिपूजनमासिच्चरमा ભિન્ન છે. અહીં આશયભેદને પ્રધાન ન કર્યો. અર્થાત वर्ते तु समुल्लसितयोगयोग्यभावस्येति चरमावर्तदेवा મોક્ષના આશય અને પૌદ્ગલિક આશયથી दिपूजनस्यान्यावर्तदेवादिपूजनादन्याद्दशत्वमिति ॥१६२।। અનુષ્ઠાનભેદ ન કર્યો. કત્તભેદે ભેદ કર્યો. એમાં પણ કાળભેદને મુખ્ય કરતા ટીકામાં સ્પષ્ટ લખ્યું કે ५. एतेषु च यच्चरमावर्ते स्यात्तदाह ચરમાવર્તવર્તી અને અચરમાવર્તવર્તીપણાથી કર્તાભેદ चतुर्थमेतत्प्रायेण ज्ञेयमस्य महात्मनः । છે. આ રીતે એ સ્પષ્ટ ફલિત થયું કે સંસારના આશયથી અચરમાવવર્તી જીવ જે ધર્મક્રિયા કરે એના કરતાં सहजाल्पमलत्वं तु, युक्तिस्त्र पुरोदिता ॥ १६३ ॥ ચરમાવર્તવર્તી જીવ કરે તે જુદા જ પ્રકારની છે. અહીં . चतुर्थ-तुरीयम्, एतदनुष्ठान-तद्धेतुनामकम् मा भुस्ति-द्वेषनी प्रधानता ४२२ छ, ५५ प्रायेण-बाहुल्येन ज्ञेयमस्य चरमावर्तभाज आदि- मोक्ष प्राप्तिनी छानी न. धार्मिकस्य महात्मनः- प्रशस्तभावस्य, अनाभोगादिभ्यः सिंहमा गोश्रीपाययोजभतभा कदाचिदन्यथापि स्यादिदमिति प्रायोग्रहणम् । एतदपि प्रसिद्ध समय अनुष्ठान विषादि १५५ कुतः, यतः 'सहजाल्पमलत्वं तु'- सहजो थी १६० भi Bा. तेनी १३मात २। पूर्व मेम जीवसमानकाल- भावित्वेनाल्पस्तुच्छो मलो ह्यु? (als १५४ wi) पतंजलि में माना वक्ष्यमाणस्मो यस्य स तथा तद्भावस्तत्त्वं पुनः युक्तिः- पूर्वांत मेहने अनुमान या नथी. (यारे हेतुः अत्रा-ऽस्मिन्नर्थे पुरोदिता प्रागुपन्यस्तेति । જૈનશાસને તો કાળભેદને મુખ્ય કર્યો છે.) જો કે જે ||१६३॥ પાંચ અનુષ્ઠાન દેખાડયા છે તે પાતંજલ યોગની જ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 282