Book Title: Yogdrushti Samucchay Part 01
Author(s): Bhuvanbhanusuri, Padmasenvijay
Publisher: Divyadarshan Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सामान्येनैव न तु चरमाऽचरमावर्तभेदमपेक्ष्य पञ्चधापञ्चमिः प्रकारैः, विषादिकं विषगरादिभेदमनुष्ठानं प्रस्तुतमेव विचारे पर्यालोचने अत्रैवाऽस्मिन्नेव योगमते पतञ्जलिप्रभृतिभिः योगिभिः इदमेव दर्शयति
1194811
विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादि विधानतः ॥ १५५॥
विषमिव
गरः
विषं-स्थावरजङ्गमभेदभिन्नम् ततो विषम्, एवं गरोऽपि योजनीयः परं द्रव्यसंयोगजो विषविशेषः, अननुष्ठानंअननुष्ठानाभासम्, तथा तद्धेतुरनुष्ठानहेतुः अमृतमिवामृतममरणहेतुत्वात् परं-प्रकृष्टं, गुवादिपूजानुष्ठानम् प्रकृतमेव वर्तते । कुत इत्याह अपेक्षादि विधानतः अपेक्षाया इहलोपरलोक फलस्पृहानुरूपाया आदि शब्दादनाभोगादेश्च यद्विधानं विशेषस्तस्मात् || १५५ ।।
-
कु
-
विषादित्वमेव भावयन्नाह
विषं लब्ध्याद्यपेक्षात इदं सच्चितमारणात् महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा ॥ १५६॥ विषं लब्ध्याद्यपेक्षातो-लब्धिकीर्त्यादिस्पृहा
लक्षणायाः सकाशात्, इदमनुष्ठानं वर्तते । कुत इत्याह सच्चित्तमारणात् परिशुद्धान्तः करणपरिणामविनाशनात् महतोऽनुष्ठानस्य अल्पार्थनाद् अतितुच्छब्ध्यादि स्पृहणात्सकाशात् लघुत्वापादनं लघुभावाधानं तस्मात् । ' तथा ' इति हेत्वन्तरभावनार्थः । ज्ञेयमिदं विषमिति । १५६ || दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् ॥१५७॥
दिव्यभोगाभिलाषेण - ऐहिकभोगनिःस्पृहस्य स्वर्ग स्थानभवभोगाभिष्वङ्गरूपेण गरमनुष्ठानम् आहुर्मनीषिणो मतिमन्तः एतद्देवादिपूजाद्यनुष्ठानम् 'विहितनीत्यैव' सच्चितमारणादिरूपयैव, परंकालान्तरनिपातनात्कालान्तरे भवभवान्तररूपेऽनर्थ
-
૧૪
सम्पादनाद् आत्मनः किल विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यस्तमिति ॥ १५७ ॥ अनाभोगवतश्चैतदननुष्ठानमुच्यते ।
सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् ॥१५८॥
Acharya Shri Kailassagarsuri Gyanmandir
अनाभोगवतश्च इहलोकपरलोकयोरपि संमूर्छनजतुल्यप्रवृत्तितया क्वचिदप्रणिहितमनसः पुनः पुंसः 'एतद्' गुरूदेवपूजाद्यनुष्ठानं तथाविधसमुदयादिवशाद्विधीयमानमपि अननुष्ठानमुच्यते अनुष्ठानमेव न भवतीत्यर्थः । कुत एतदित्याह 'सम्प्रमुग्धं सं इति सर्वतः प्रकर्षेण मुग्धं सन्निपातोपहतस्येव मोहमनध्यवसायमात्ररूपमापन्नं मनः-अन्तःकरणं अस्य - अनाभोगवतः 'इति' पादपरिसमाप्तौ । यत एवं 'ततश्च मनः सम्प्रमोहादेव हेतोः एतप्रागुक्तम् 'यथोदितं ' यथा निरूपितं तथैवेति ॥ १५८ ॥
1
एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः ॥ १५९ ॥
एतद्रागात्-सदनुष्ठानभावबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम् हेतुः कारणम् श्रेष्ठोऽवन्ध्यो वर्तते एतद्योगविदो विदुःजानते, कस्य हेतुरित्याह 'सदनुष्ठानभावस्य'तात्त्विकदेवपूजाद्याचार परिणामस्य । कुत इत्याह 'शुभभावांशयोगतः' मुक्त्यद्वेषेण मनाग्मुक्तयनुरागेण वा शुभभावलेशसङ्गमात् ।। १५९ ।। जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ॥ १६० ॥
जिनोदितं - जिननिरूपितं ' इति तु' अनेनैवाभिप्रायेण विधीयमानं आहुर्बुवते 'भावसारं' शुद्धश्रद्धाप्रधानम् । अदोऽनुष्ठानं पुनः तथा संवेगगर्भमन्तःप्रवेशितनिर्वाणाभिलाषम् अत्यन्तमतीव अमृतममरणहेतुत्वादमृतसंज्ञम् 'मुनिपुङ्गवाः ' गौतमादिमहामुनय इति ।। १६० ।।
For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 282