Book Title: Tilakamanjiri Part 2 Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri Publisher: Vijaylavanyasurishwar Gyanmandir Botad View full book textPage 9
________________ कथासारः। तदीयकोशमपजहार, त्रयस्त्रिंशत्रिदशकोटिकदर्थनया समूलमेव सुमेरुमाजहार च, नान्यथेगायतनं शक्येत निर्मातुम् , इत्थमालोचयत्येव मयि रभसप्रेरिता नौस्तदायतनदक्षिणप्राकारभित्तिमागमत् । क्रमेणाक्रम्य च तत्प्राकारभित्तेः प्राग्भागं क्षपितमार्गश्रमस्तारकमचक्यम् -- 'सखे ! अतः परं सन्तानकप्रभृतीनि विकसितदिव्यकुसुमान्यवचित्य निर्झरादानीय च पानीयमन्तःप्रतिष्ठितमस्यायतनस्य भगवन्तमर्चितुं यतनीयम् , येन मदीययात्रा फलशालिनी सम्पद्येत' इत्थमभिहितोऽसौ विहस्य कुमार ! तत् सर्व सुकरम् , किन्तूभयतो दूरविततटककर्तितप्रकृताद्रिकटकसंसृष्टप्राकारप्रतिरुद्धमवतारद्वारमस्सान्निर्गमिष्यता केनचिदुपदेशमन्तरा दुर्निरूपमिति तत्प्रतिपालनमेव तावत् प्राप्तकालम् । ___ नूनमेवास्यायतनस्याभ्यन्तरे कोऽपि तिष्ठति, चन्दनप्रवालवन्दनमालादिलिङ्गैरत्र यात्रोत्सवस्याचिरनित्ततायाः प्रतीतेः, इति ब्याहरत्येव तस्मिन्नकस्मादादिगन्तगामी सोपानमार्गेण सविधमापततः स्त्रीगणस्य नूपुरझणत्कारस्तारः पुरस्तादुचचार । ___ तदनु च व्यापार्यमाणलोचनः प्राकारशिखरे राशीभूतानां लोकोत्तरलावण्यसम्पदा प्रत्यङ्गमनुस्यूतानां कन्यकानां मध्ये षोडशवर्षवयस्कां दिव्यामेकां कन्यकामद्राक्षम् । इत्थमपूर्वकथारसप्लुतचेतसा स्ववृत्तान्तविज्ञापनब्यासक्ते समरकेतौ सहसैव प्रमोदोत्फुल्लनयना प्रतीहारी प्रविश्य "कुमार! पीतमतिस्फीतमधुना युवराजोपन्यस्तकथाकर्णामृतम् ; अतः परं नयनामृतमपि क्षणमास्वाद्यताम्" इत्थं हरिवाहनमभिधायोत्तरीयाञ्जलनियन्त्रितं चित्रपट दक्षिणकरेणादाय सादरमर्पयामास । [ अपूर्णः]Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 190