Book Title: Tilakamanjiri Part 2 Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri Publisher: Vijaylavanyasurishwar Gyanmandir Botad View full book textPage 8
________________ तिलकमञ्जरी वायमहतीत्यालोच्य सेतोः पृयक् पयोनिधौ स्थापितः, पयोधिनापि पुत्रप्रेम्णा क्रीडागिरित्वेनाङ्गीकृतः । नास्ति कश्चिदितश्वलितानां विश्रामयोग्यः कश्चन प्रदेशः पर्वतो वा, प्रत्युत सर्वतो वेन्नलतावनकलिलं सलिलमेव केवलम् , तस्मादिहैव परिश्रान्तपरिवारेण युवराजेन त्रिचतुराण्यहानि विश्रम्यानुगामिनः सैनिकान् प्रतिपाल्य च प्रयातव्यमित्याकर्ण्य प्रभुरेव प्रमाणम्' इत्युदीर्य गते तस्मिन्नतीते च कतिपयक्षणे क्षोभिताशेषजलचरस्तारतरः शिविरोत्थितो भेरीभाकारो दिगन्तराणि व्यापत् , तदनु चे सविस्तरेऽप्यवतारमार्गेऽन्योन्यसंघट्टनविघटनाभ्यां कथकथमप्यमवकाशमवाप्य पलाय्य ससम्भ्रमं तीरमवतरतां शिबिरवर्तिजनानां बहलः कोलाहलः समजनि । अथ क्रमेणोत्तीर्ण राजलो के, तटनिकटमानीतेषु रिक्तयानपात्रेषु, पर्वतस्य पूर्वदक्षिणभागमावासाय प्रयातेषु सैनिकेषु, तमुद्देशमुपससारातीव दिव्यो माङ्गलिकगानध्वानः, तमश्रुतपूर्व श्रुत्वा तदुत्थानस्थानानुसन्धानाय पार्श्ववर्तिनं नृपजनमात्मनः परिजनं च प्रेष्य तद्ध्वनिध्यानस्तिमितनयनतारकं तारकमगादिषम् 'सखे ! अतिमधुरिमधुरीणोऽयं गानध्वनिराकर्षतितरां मामकीनं मनः, तस्मान्मार्गातिक्रमणश्रमस्तव मनः प्रयाणे न प्रतियध्नाति चेत् ? प्रगुणीकृत्य नावं प्रस्थीयतामस्य ध्वनेरुद्गमस्थानम्, न खलु किमपि महोत्सवमन्तरेणेग ध्वनिः सम्भवति' इत्याचक्षाणे मयि स क्षणमधोमुखस्तूष्णीमवस्थायायोचत् - 'युवराज! न केवलं कुमारस्यैव, अपि तु ममाप्येकदा ध्वनिमिममत्रैव श्रुतवतोऽस्ति तदुद्भवस्थानगमनकौतुकमुस्कटम् , किन्तु न पार्यते पर्वतस्यास्य पर्यन्तप्रवाही जलराशिमहान्तमन्तरेण यत्नमुत्तरीतुम् , यतोऽत्र पदे पदे निमजद्भिरुन्मजद्भिश्च भीषणैर्जलजन्तुगणरुद्वेलिता दुस्तरा आवर्ताः प्रतिबध्नन्ति गतिं प्रवहणानाम् , श्लथयन्ति च प्रस्थानोत्साहमत्यधिकप्रमाणास्तटं संघट्टमानाः पाषाणाः, तस्मान्मन्दायते मे मनाङ् मानसम् , तथापि यथादेशं तव शक्नोमि प्रवर्तितुम्' इति तेनोदीरिते प्रत्युत्पनकौतुकः प्रत्यवोचम् --- ___ 'सखे! निशम्यमानगानध्वनितत्त्वावगमनमन्तरा स्वावासमुपगतोऽपि तजन्यानुतापदवदहनदन्दह्यमानमानसो न स्वस्थः स्थास्यामि दिनमेकमपि, तस्माद् यदि शकुनशास्त्रं प्रमाण, तर्हि नास्ति यात्रायामस्यामस्माकमपायशङ्का मनागपीति विश्वस्याविलम्बमुत्तिष्ठ गन्तुमनुतिष्ठ च कौतुकं बिहन्तुमात्मनः' इत्यभिदधाने मयि क्षणमसौ दोलायमानमानसः-'कुमार! अलमियता प्रवर्तनाप्रपञ्चेन, प्रवृत्त एवाहमिङ्गितेनाऽपि तावकेन' इत्युक्त्वा प्रणम्याम्भोनिधिमभिमतशकुनोद्वेलितप्रयाणकौतुकः प्राचेतसेन प्रतस्थे दिङ्मार्गेण। अथ पञ्चषैः सहायीकृतकर्णधारैरनुगम्यमानेन तेन जलचरेभ्यो भयावेदकं प्रत्येकं कर्तव्यावेदकं च वाक्यमुदीरयता परितोऽवहितदृष्टिमर्पयता च निरुक्ताचलतटसंघटनादाक्षित्वा पुरः पुरः प्रेरिता नौरतिदीपेऽपि समुद्रपथे प्रायः क्वचिदपि न च स्खाल, तं पर्वतं प्रदक्षिणीकृत्य क्रमेण तूर्यस्वनोद्भवस्य तत्प्रदेशस्याभिमुखीबभूव । ___ परमसौ प्रदेशोऽपि तामन्तिकागतामवेक्ष्येव तद्वाद्यध्वनिमुपसंहृतवान्, उपरते च तव नौका सत्वरमाकृप्य तारको व्याहृतवान् - 'कुमार ! मार्ग दर्शयित्वा ध्वनिरसावत्रैवोपारंसीत् , आज्ञाप्यतामतः परं पुरस्तात् प्रवर्त्यतामुत पवानिवर्त्यतामियं नौः। मद्विचारेण तु रत्नकूटगिरिरेवायं पदे पदे विविधकौतुकानामास्पदतया युज्यते प्रतिप्रदेशमवलोकितुं, तेन सपरिग्रहस्य स्वस्य दर्शनीयदिदृक्षाप्यपनेतुम्' इत्युक्तवति तस्मिन् सहसैव प्रतिहतजिगमिषः प्रतिवचनमनुक्त्वैव 'क्लेश एव केवलमन्वभावि, न खलु लेशतोऽपि सुखमिष्टार्थसिद्धया' इति स्वस्य चापल्यमालोच्यानुतापमवापम् , कथमियन्तमम्बुधिमार्गमागत्यापूर्णमनोरथेन परावर्तनीयम् ?, कथं च तदर्धपथदृष्टपार्थिव प्रति मलिनमाननं दर्शयितव्यम् ?, कथं चोल्लखितवचनानां स्वबान्धवजनानां कर्णारुन्तुदानि रोषरूषितानि भर्त्सनानि सोढन्यानि मयेति चिन्तयन्नेव च रजनीमनैषम् । तदनु क्रमेणापनीततिमिरे मिहिरे परमाद्भुतं प्रभामण्डलमवेक्ष्य किमेतदिति वितर्कयन्नेव सुवेलाद्रिमार्गेणोचलितं खेचरेन्द्रवृन्दमपश्यम् । तदनु च पुरः प्रवर्तय नावमिति तारकमादिश्य सपदि पुरः प्रस्थितस्तस्य गिरेरधस्तादेकं दिव्यमायतनमदर्शम्, तदवलोक्योत्पमविस्मयश्चिरमचिचिन्तं च न जातु समीहितार्थसम्पादनप्रवणेन नीतिरनुसरणीया, यद्यहमपायशङ्कया नीतिमनुसरनिदं स्थानं नायास्य, तर्हि प्रासादप्रवरमिमं नावेक्षितुमशक्ष्यम्, यदवेक्षणेनाम्यपदार्थसार्थदिक्षा तत्क्षणमेवोपारंसीत् ?' मन्ये-एतदर्थमसामान्यकर्मणः कोटिविश्वकर्मणः सृष्ट्वा भगवान् प्रजापतिरलकापुरीमाक्रम्य राजराजमाजी विजित्यPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 190