________________
स प्राह भारतायेषु, पुराणेषु सहस्रशः। श्रूयन्ते न प्रपद्यन्ते, भवन्तो विधियः परम् ॥ १५१॥ यदि रामायणे दृष्टा, भारते वा त्वयेदृशाः । प्रत्येप्यामस्तदा ब्रूहि, द्विजेनेत्युदितोऽवदत् ॥ १५२ ॥ ब्रवीमि केवलं विप्र! ब्रुवाणोऽत्र विभेम्यहम् । यतो न दृश्यते कोऽपि, युष्मन्मध्ये विचारकः ॥ १५३॥ खलाः सत्यमपि प्रोक्त-मादायाऽसत्यबुद्धितः । मुष्टिषोडशकन्यायं, स्चयन्त्यविचारकाः ॥ १५४ ॥ कीरशोऽसौ महाबुद्धे!, Jहीति गदिते द्विजैः । उवाचेति मनोवेगः, श्रूयतां कथयामि वः॥ १५५ ॥ देशो मलयदेश्योऽस्ति, सङ्गालो गलितासुखः। तत्र गृहपतेः पुत्रो, नाना मधुकरोऽभवत् ॥ १५६ ॥ एकदा जनफस्सासौ, निर्गय गृहतो रुषा । अभ्रमीद्धरणीपृष्ठं, रोषतः क्रियते न किम् ? ॥ १५७ ॥ आभीरविषये तुङ्गा, गतेनानेन राशयः । रष्टा विभज्यमानानां, चणकानामनेकशः ॥ १५८ ॥ तानवेक्ष्य विमुखेन, तेन विस्मितचेतसा। अहो चित्रमहो चित्रं, मया दृष्टमितीरितम् ॥ १५९ ॥ किमार्य त्वया उष्टं, धनिकेनेति भाषितः । अवादीदिति मूढोऽसौ, जानात्यज्ञो हिनापदम् ॥१६॥ यायो विश्वेऽसुत्र, तुझाशणकरावयः। मरीचराशयः सन्ति, ताशा विषये मम ॥ १६१॥ पनि ततोगाधि, सभ कुपितालमा प्रयोऽसि वातेम, नासलानि भाषसे ॥१२॥ मीराशायाटासिकिनासाविपिनापि, दुसदे। कदाचन ॥ १३॥
-