SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ [Type text] णाओ - निश्चये नायनं विशिष्टस्थानप्राप्तिलक्षणं यस्मिन् सति सः न्यायः- सम्यक्चारित्रावाप्तिरूपः चारित्रयोगः । सूत्र. १९७१ ३५७ नाग दुमविशेषः । जम्बु ४६| नागः- भवनपति विशेषः । जम्बू० १२३ | नागो वक्षस्कारः पर्वत। जम्बू० 39७| नाग:- दुमविशेषः । जीवा० २००| नागः- द्वीपविशेषः । समुद्रविशेषश्च जीवा० ३७० | नागः नागवंशप्रसूतिः । औप० २७| - आगम- सागर-कोषः ( भाग :- ३) नानात्वम् । भग० ७४१ | णाणनाणोपगए ज्ञानज्ञानोपगतः ज्ञानमिह श्रुतज्ञानं तेन ज्ञानं अवगमः प्रक्रमाद् यथावत्क्रियाकलापस्य तेनोपगतो युक्तः । उत्तः पटण णाणपवायं (ज्ञान प्रवादः) पञ्चमं पूर्वनाम स्था० १९९| णाणपुलात ज्ञानपुलाकः- पुलाकस्य प्रथमो भेदः, ज्ञाननिस्सारत्वं य उपैति स पुलाकः । उत्त० २५६ । स्खलितमिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानं असारं कुर्वन् ज्ञान- पुलाकः । स्था० ३३७| नागदंतगा- नर्कुटिक, अङ्कुलिकौ । जम्बू० ५०| णागदंत- नागदन्तः- अकुटकः । राज० ६४ जीवा. ३६१। णाणमोहे- ज्ञानं मोहयति आगच्छतीति ज्ञानमहः नागदत्ता- सम० १५१। ज्ञानावर णोदयः । स्था० २६| नागदत्ते - नागदत्तः- मणिपुरनगरे गाथापतिः। विपा० ९५| नागनत्तु - नागनप्ता वरुणनामा । भग० ३२० | नागपुर नगरविशेषः । जाता० २५१ नागपुप्फ- नागुष्पं नागकेसरकुसुमम्। जम्बू. १८३ नागभद्दो- नागभद्रः- नागवीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३७०| णागमहाभहो- नागमहाभद्रः नागवीपेऽपरार्द्धाधिपतिर्देवः जीवा. ३७०। णागमहावरी नागमहावर: नागसमुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा• ३७०| गरगो- नागरः । पौरः । आव० ४०९ | णागलया - लताविशेषः । प्रज्ञा० ३२| वल्लीविशेषः । प्रज्ञा० ३२ णागवरो- नागवरः- नागसमुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा. ३७०१ गाडइज्जो नाटकीयः- नाटकप्रतिबद्धपात्रः ज्ञाता० ४०| आव० ३५६ । णाडगविही- नाटकविधिः अभिनयप्रबन्धप्रपञ्चनप्रकारः जम्बू. २५९ ॥ ढाइ- नाद्रियते । आव० ३७४ | गाणं- ज्ञानम् । आव० ७९३ । णाण- ज्ञानं-2 -श्रुतज्ञानम् । स्था० ६४ | ज्ञातम्। स्था० ३२७| णाणकुशील कषायकुशीलोऽप्यवं नवरं क्रोधादिना विषयादि ज्ञानं प्रयुञ्जानो ज्ञानकुशीलः स्था• ३३७ णाणत्तं विसेसो निशी० १३३ आ वर्णादिकृतं मुनि दीपरत्नसागरजी रचित [14] [Type text] णाणसंकिलेसे ज्ञानस्य सङ्क्लेशः अविशुद्ध्यमानतास जान सक्लेशः । स्था० ४८९ । णाणविण ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्तिबहु-मानतद् दृष्टार्थभावनाविधिग्रहणाभ्यासरूपः भग० ९२४ णाणायरे ज्ञानाचारः श्रुतज्ञानविषयः कालाध्ययविनयध्यानादिरूपो व्यवहारोऽष्टधा । सम० १०८ | णाणायारे आचरणमाचारः व्यवहारो ज्ञानं श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः । स्था० ६४| आचर णमाचारो ज्ञानादिविषयाऽसेवेत्यर्थः । ज्ञानाचारः-कालादिर-ष्टधा । स्था० ३२९ । णाणिंदे- ज्ञानेन्द्र:- ज्ञानेन ज्ञानस्य जाने वा इन्द्रः परमेश्वरो ज्ञानेन्द्रः - अतिशयवच्छ्रुतायनज्ञान्तरवशविवेचितवस्तुविस्तारः केवली वा । स्था० १०४ | णाणिड्ढी– ज्ञानर्द्धिः-विशिष्टश्रुतसम्पत्। स्था० १७३ णाणुप्पायं ज्ञानस्योत्पादनमुत्पत् ज्ञानोत्पत् । उत्तः ३२२, २८४, ३०६ | णात - दृष्टान्तः | निशी० २८५आ। ज्ञातं ज्ञायते अस्मिन् सति दान्तिकोऽर्थ इति अधिकरणे कप्रत्त्योपादानात् ज्ञातं आख्यानकरूपं उपमानमात्रं उपमिति मात्राम् । स्था० २५४| णातगं ज्ञातकं स्वजनम्। बृह• १८८ आ णाता- समत्थो गीयत्थो वा । निशी० २२१ | - णाभी- लोकनाभिः, मेरुनाम जम्बू• ३७५1 ऋषभदेवपिता । सम० १५० | नाभिः मध्यः आव० ४३७ नाभि: *आगम - सागर- कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy