Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ [Type text ) पञ्चत्रिंशत्तममध्यय-नम् । उत्त० ९। णग्गई- न्यग्गतिः- क्षत्रीयपरिव्राजके तृतीयः । औप० ९१ । णग्गती - नग्गतिः- द्रव्यव्युत्सर्गे गान्धारजनपदे पुरिमपुरनगरेऽधिपतिः यः पुष्पितामं दृष्ट्वा सम्बुद्धः सः | आव० ७२० णग्गोधपरिमंडलं- न्यग्रोधपरिमण्डलं न्यग्रोधवत् परिमण्डलं यस्य यथा न्यबोध उपरिसम्पूर्णः प्रमाणोऽधस्तुहीनस्तद्वत् यत्संस्थानं नाभेरुपरि संपूर्णमधस्तु न तथा उपरिविस्तार बहुलमिति भावः, द्वितीयं संस्थानम् । जीवा० ४२ | 1 णग्गोह- न्यग्रोधः, वृक्षविशेषः। प्रज्ञा० ३२१ भग० ८०३ 1 सम० १५२ णग्गोहमंडले– न्यग्रोधमण्डलं-विस्तारबहुलं संस्थानम्। आव० ३३७ | णच्चाविय- नर्त्तयितव्यः | ओघ० १०८ । णज्जति - ज्ञायते । आव० ३०० | णह गीतेण विरहितं । निशी० ।। नटाः नाटयि तारः । नृत्यन्ति स्म नृत्ताः नृतविधायिनः । जम्बू. १२३| णट्टमालए- नृत्तमालकः खण्डप्रपाताधिपतिः । जम्बू ७४ | आगम - सागर- कोषः ( भाग :- ३) णट्टमालगे- नाट्यमालकः, नृत्तमालकः । जम्बू. २५पा णमाला - नृत्तमालाः । जम्बू. १८१ एकोरुकद्वीपेवृक्षविशेषः । जीवा० १४५ | णट्टवाइत्तं- नर्त्तकीत्वम् । बृह० २४७ आ । विही- नाट्यविधिः- सामान्यतो नर्त्तनविधिः । जीवा० २४७| नृत्यविधिः- नाट्यकरणप्रकारः । जम्बू० २५९ | हिं- द्वात्रिंशत्पात्रोपलक्षितैनाट्यैः उत्त• ३८६६ णमतीते चक्षुर्ज्ञानस्य विषयानिश्चायकत्वात् । ज्ञाता० २३०| सणे - नष्टसंज्ञो मनसो भ्रान्तत्वात् । ज्ञाता० २३० | सुतीते नष्टश्रुतिको निर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तत्वात् । ज्ञाता० २३० | ण्डवेलंब- बालरोदनादि निशी. १०६ अ डा- गाडगाणि णट्टे वा । निशी० ४३ आ । निशी० २८४ - अ। पडेड़- णडेड़-बाधते आव० २१८८ मुनि दीपरत्नसागरजी रचित [12] [Type text] णत्तंभागा- नक्तंभागानि चन्द्रस्य समयोगीनि स्था० ३६८| णत्ता- नप्ता-पुत्रपुत्रः । जम्बू० १४९ । णत्तिणो- गिलाणो निशी ८२ आ णत्ती- ज्ञप्तिः, आदेशः । बृह० १९२ आ णत्तुणिअत्ति नप्तः। दशवे. २१५ णत्थं न्यस्तं साध्वर्थमुपकल्पितं अर्द्धदत्तं वा। सूत्र १०९| णदिणिसेज्जा - नदीतीरे नैषेधिकी। मरण० | दीमहो- नदीमहः - नदीसत्क उत्सवः । जीवा० २८१ | णपुंसगवेदो तणकट्ठमहासंचयचिविधिघणघोरजणियमणुवसंतो तत्तलक्खणो महाणगरड्डाहसमाणो निशी० ३१| णपुंसगवेय नपुंसकवेदः स्त्रीपुंसोरप्यभिलाषः । जीवा० १८| णभसेणो नभः सेन: उग्रसेनपुत्रः । आव ९४१ मंस - नमस्यति प्रणमति । जम्बू० १५९ | णमंसण नमस्यनं प्रणमन्। ज्ञाता० ४५॥ णमंसमाणे- नमस्यन् प्रणमनम् अभिमुखः । ज्ञाता० १०| णमइ- नमति- प्रवीभवति। उत्त० ६५ णमि नमिः श्रीऋषभस्वामि महासामन्तकच्छसुतः । जम्बू. २५२ आव. १५१ नमि:परीषहोपसर्गादिनमनात् एक- विंशतितमो जिनः । आव ० ५०६ | णमिपव्वज्जा- नमिप्रव्रज्या - उत्तराध्ययनेषु नवममध्ययनम् । उत्त० ९१ णमोक्कार - नमस्कार: नमस्करणम् णमो अरहंताणं' अयम्। दशवें• १८०१ आव. ६८५ णमोक्कारसहिता नमस्कारसहितः आव० ८३८० णयगई— नयगतिः-यन्नयानां नैगमादीनां स्वस्वमतपोषणं यद्वा यन्नयानां सर्वोषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापनं सा । प्रज्ञा० ३२९| णयणकंता- नयनकान्ताः-लोचनाभिरामाः परिणयनभर्तारो वा प्रश्नः ७० | णयमाला - एकोरुकद्वीपे वृक्षविशेषः । जीवा. १४५॥ णयरगुत्तिय नगरगुप्तिकः । आव० ३७१। "आगम- सागर- कोष" [३]

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 272