SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] प्रणिधानयोगयुक्तः। दशवै० १०६) पणीयभूमी- प्रणीतभूमिः-व्यवहारभूमिः। हट्टमध्य इति। पणिहाणवं- प्रणिधानवान-चित्तस्वास्थ्योपेतो न त् | उत्त०१३३ रागद्वेषव-शगः। उत्त० ४२९। | पणीयरस- प्रणीतरसं-गलघृतदुग्धादिबिन्दुः। औप०४०। पणिहाय- प्रणिधाय-आश्रित्य। जीवा० १०१। प्रतिधाय- पणीयरसभोई- प्रणीतरसभोजी-गलत्स्नेहरसबिन्दुकस्य संयम्य। दशवै० २३५ प्रणिधाय-आश्रित्य निरुद्धहृषिकः।। भोजनस्य भोजकः। सम० १६| जीवा. २८४। प्रणिधाय-अपेक्ष्य। जीवा० ३२६। प्रणि- पणीयरसविवज्जए-| भग९२१५ धाय-अपेक्ष्य ज्ञाता०१७० पणीया-नीता। आव०७०० पणिहि- प्रणिधिः-माया न कार्या। प्रश्न. १४६। पणल्लयामो- प्रणुदामः-प्रेरयामः। उत्त. ३७१। पणिहितेंदिय- प्रणिहितेन्द्रियः। प्रश्न. १६० पणुल्लिज्जा- प्रेरयेत्-उद्घाटयेत्। दशवै० १६७। पणिहिय- प्रणिहितः-संवृतः। प्रश्न० १६० पणुल्लिया- प्रेरिता। आव० ३४५ पणिहियप्पा- समाधिमदात्मा। मरण । पणोल्लिणगती- प्रणोदनगतिः। स्था०४३४। पणिही- प्रणिधिः-प्रणिधानं विशिष्टैकाग्रत्वम्। प्रश्न. पणोल्लि- प्रणोदी-प्राजनकदण्डः। प्रश्न. ५८१ १४७ प्रणिधिः-निधानादिप्रणिहितम्।दशवै० २२५ प्रणोदिजन्म-प्रवर्तकम्। प्रश्न०६१। प्रणिधिः-माया न कार्या। योगसंग्रहेऽष्टादशो योगः। पणोल्लिया- प्रणोदिता। उत्त० १५०| आव० ६६४। प्रणिधिः-व्यवस्थापनम्। उत्त० ४९९। पण्डक- मेरुसम्बन्धी चतुर्थं वनम्। प्रश्न. १३५। अण्णहाकयं| आव०६६१| पण्डितः- हेयोपादेयतत्त्वज्ञः। आचा० ११८संसारविमुखपणी- पणीतं पण्यमिति वा क्रयविक्रयोपजीवी। जीवा० प्रज्ञतया कोविदः। पिण्ड०७२। २७९। पण्डुरा-- मायाशल्ये दृष्टान्तः। आव०५७९ पणीअ- पणितं-पण्यम्। दशवै. २२१। प्रणीतं-स्निग्धम्। पण्णगइंद- पन्नगेन्द्रः- भुजगवरो नाम कुमारः। प्रश्न दशवै०१८९ १३५ पणीतं-घृतम्। निशी० १५५ अ। पण्णगारं- प्राभृतम्। निशी० ३४५ अ। पणीतरसं-नेहविगतीओ। दशवै० ८९। पण्णत्तं- योग्यीकृता। औप. उपादेयतया प्रकाशितम्। पणीय- प्रणीतं-गलदबिन्दुः। उत्त०४२६। प्रणीतं-अर्थकथ- | औप० ५। प्राज्ञैः-गणधरैस्तीर्थकरादात्तं-गृहीतमिति नद्वारेण प्ररूपितम्। नन्दी. १९३। प्रणीतं-स्निग्धम्। प्रज्ञातम्। अनुयो० २ प्रगणितः। निशी० ९९ आ। ओघ०६८। प्रणीतं-स्निग्धमधुरम्। बृह. २३५अ। प्रगणः। निशी० ३३० अ। प्रज्ञाप्तं-प्रज्ञया-विशिष्टकप्रणीतं-गू-ढस्नेहं घृतपूराद्यखाद्य र्मविषयबुद्धया आप्तं प्राप्तं अतीव मक्षितमण्डकादिस्नेहावगाढकुसणादि वा। बृह. २०६ । सुष्ठ्परिकर्मितमिति। सूर्य. २९३। भग० ५४० आ। निट्ठा पसलं वण्णादि उवचेयं। दशवै० १२७। प्रणीतं- | पण्णत्ता- प्राज्ञैः-छकैराप्ताप्रज्ञाप्ता-छेकपुरुषपरिकर्मिता। पक्वं, आनीतम्। आव०७४१। प्रणीतं-गलत्स्नेहं राज०२ भोजनम्। पिण्ड० १७४। प्रणीतं-शुभतया प्रकृष्टम्। भग० । | पण्णत्ती- प्रज्ञप्तिः-विद्याविशेषः। आव० ९४। २२३॥ प्रणीतः-गलत्स्नेहबिन्दुः। प्रश्न. १४१। पण्णत्ती- कुशलाः। तन्दु। पणीयगहण-स्नेहवद्रव्यग्रहम्। ओघ० ६८५ पण्णपण्णिका- पञ्चपण्यिका कुलटा। व्यव० २५० पणीयतर- प्रणीततरः-युक्तियुक्तिः । सूत्र० ४१३। पण्णप्पइ- रुहति। निशी. १८९ आ। पणीयनिद्धभोयणविवज्जण- प्रणीतो-गलत्स्नेहबिन्दुः पण्णवग- प्रज्ञापकः-मेयद्रव्याणामियत्तानिर्णायकः। स्निग्धभोजनं तस्य वर्जनं जम्बू० २२७ प्रणणीतस्निग्धभोजनवर्जनम्। पञ्चमं भावनावस्तु। पण्णवणा- प्रज्ञापना-सामान्येन भङ्गकथनम्। ब्रह. प्रश्न. १४१ २१७। आ। जीवादिपदार्थानां प्रज्ञापनं प्रज्ञापना। नन्दी. मुनि दीपरत्नसागरजी रचित [179] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy