Book Title: Pratima Shatak Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 294
________________ પ્રતિમાશતક/ શ્લોકઃ ૧૬ ૨૩૯ उवजीवइ (प्राभृतिकांसमवसरणादिरूपां) एमाइ जिणाणओ अवन्नो ।। न च ते नाभूवंस्तत्प्रणीतप्रवचनोपलब्धेर्नापि भोगानुभवनादिर्दोषः अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात्तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावादिति । तथार्हत्प्रज्ञप्तस्य धर्मस्य श्रुतचारित्ररूपस्य, 'प्राकृतभाषानिबद्धमेतत्', तथा 'किं चारित्रेण दानमेव श्रेय' इत्यादिकमवर्णं वदन् । उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं, बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति । आचार्योपाध्यायानामवर्णं वदन् यथा - 'बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्ध्यादिभिवृद्धत्वादिति । तथा चत्वारो वर्णाः श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाविधानाच्चातुर्वर्णः, तस्य संघस्यावण वदन् यथा 'कोऽयं सङ्घः ? यः समवायबलेन पशुसंघ इवामार्ग मार्गीकरोति' न चैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात्तस्य, तेन च मार्गस्यैव मार्गीकरणादिति । तथा विपक्वं=सुपरिनिष्ठितं प्रकर्षपर्यंतमुपगतमित्यर्थः, तपश्च ब्रह्मचर्य च भवांतरे येषां, विपक्वं वा उदयमागतं तपो ब्रह्मचर्यं तद्धेतुकं देवायुष्कादिकर्म येषां ते, तेषामवर्णं वदन्-न सन्त्येव देवाः कदाचनाप्यनुपलभ्यमानत्वात्, किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेषैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं, इहोत्तरं-सन्ति देवास्तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मोदयादित्यादि । अभिहितं च -'इत्थ पसिद्धी मोहणीयसायवेयणीयकम्मउदयाओ । कामपवित्ताविरई कम्मोदयओ च्चिय ण तेसिं ।। अणिमिसं देवसहावा णिच्चेट्ठाणुत्तरा ओ कयकिच्चा । कालाणुभावा तित्थुन्नई पि अन्नत्थ कुव्वंति त्ति । (स्था० ५-३० सू०४२६) टोडार्थ : स्थानांगसूत्र चेदम् । सने स्थान सत्रमा प्रभाएो छ - “पंचहिं ..... वयमाणे" त्ति | पांय स्थानो 43 पो हुमोhिy॥३४ हुमजोhिy भाटे बांध छ. ते या प्रमाणे - (१) सरिताना अपवाहने पोसतो, (२) अतिशत धना अपवाहने बोलतो, (3) आयार्य અને ઉપાધ્યાયના અવર્ણવાદને બોલતો, (૪) ચતુર્વર્ણ શ્રમણસંઘના અવર્ણવાદને બોલતો, (૫) વિપક્વ તપ અને प्रक्षयर्यवाणा पोना अपने पोसतो (भिपोhिyg३५ भ पांच छ). त्ति इति समाप्तिसूय: छ. दुर्लभा ..... वनन्ति । हुमोlug॥३५ ४ wiQ छ, में भूण पा6 2. तनो समास पताव छ - हुम છે બોધિ=જિનધર્મ જેને. તેઓ તેવા છે અર્થાત્ દુર્લભબોધિ છે. દુર્લભબોધિનો ભાવ અર્થાત્ સત્તા તે દુર્લભબોધિતા છે. તે દુર્લભબોધિપણારૂપે અથવા દુર્લભબોધિપણા માટે મોહનીયાદિ કર્મો બાંધે છે, તે પ્રકારે મૂળનો અવય છે. विशेषार्थ : પાંચ સ્થાનો વડે જીવો દુર્લભબોધિપણારૂપે કે દુર્લભબોધિપણા માટે કર્મ બાંધે છે. અહીં તૃતીયા અને ચતુર્થીથી બહુવતિ સમાસનો વિગ્રહ કરેલ છે. ત્યાં તૃતીયા સ્વરૂપ અર્થમાં છે. તેનાથી એ પ્રાપ્ત થયું કે, દુર્લભબોધિપણારૂપે કર્મ બાંધે છે અર્થાત્ તે બંધાયેલું કર્મ દુર્લભબોધિપણા સ્વરૂપ છે, તેનો તૃતીયાથી વિગ્રહ

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412