________________
૨૭
प्रतिभाशतs/Rels:२१ उत्थान :
અહીં પ્રસ્તુત શ્લોકની અન્વયાર્થ ટીકા પૂરી થાય છે. હવે તેનું નિગમન કરતાં કહે છે - टीवार्थ :
तत्प्रज्ञाप्ये ..... स्थितम् । तरथी-प्रज्ञाप्य सविनयाल्पित पुरुषमा ४६ष्ट आर्यन निषेध કરાય છે તે કારણથી, પ્રજ્ઞાપ્ય અને વિનીત એવા સૂર્યાભદેવે નાટકની કર્તવ્યતા પૂછે છતે ભગવાનનું મૌન અનુમતિ જ પ્રગટ કરે છે, એ પ્રમાણે સ્થિત છે. Guथान :
પૂર્વપક્ષીએ સૂયગડાંગસૂત્રના દૃષ્ટાંતથી ભક્તિકૃત્યમાં મૌન નિષેધસૂચક છે તેમ કહ્યું, તેની સમાલોચના ४२i छ - टी :
यस्तु भक्तिनिषेधे 'ये तु दानम्' इत्यादिना दानप्रशंसाया अपि निषेधाद् दाननिषेधः सुतराम्इति पापिष्ठेन दृष्टान्ततयोक्तः सोऽप्ययुक्तः । ये तु' इत्यादिसूत्रस्य दातृपात्रयोर्दशाविशेषगोचरत्वादपुष्टालम्बनगोचरत्वादिति यावत् । पुष्टालम्बने तु द्विजन्मने भगवद्वस्त्रदानवत्, सुहस्तिनो रङ्कदानवच्च, साधूनामपि गृहिणामनुकम्पादानं श्रूयते । ___'गिहिणो वेयावडियं न कुज्जा' इत्यादिना तनिषेधस्याप्युत्सर्गपरत्वात्, भवति हि तेन मिथ्यादृष्टेरप्यप्रमत्तसंयतगुणस्थानादिनिबन्धनाविरतसम्यग्दृष्ट्यादिगुणस्थानप्राप्तिलक्षणो गुण: प्राप्तदृढतरगुणस्थैर्यार्थमपि च तदनुज्ञायते,
"ओसन्नस्स गिहिस्स वि जिणपवयणतिव्वभावियमइअस्स । कीरइ जं अणवज्जं दढ्ढसम्मत्तस्सऽवत्थासु" ।। (उप० माला. गा० ३५२) इत्यादिना ।
स्वनिष्ठं तु फलं ज्ञानिनां तीर्थकृत इव तथाविधोचितप्रवृत्तिहेतुः शुभकर्मनिर्जरणमेव ।। टीमार्थ :
यस्तु ..... यावत् । हे जी मतिनिधमा नाटयहिना भगवाननी मतिना धमi, 'ये तु दानम्' Scale 43 शव नती प्रशंसान 4 तिथी तो ति सुत छ, मे प्रमाए पा4ि8 43 geidugu 43 शव वायु, ५ मयुन छ. म 'ये तु इत्यादि' सूत्र हात भने પાત્રની દશાવિશેષ-ગોચરપણું છે=અપુષ્ટાલંબન ગોચરપણું છે.