Book Title: Pratima Shatak Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 342
________________ ૨૭ प्रतिभाशतs/Rels:२१ उत्थान : અહીં પ્રસ્તુત શ્લોકની અન્વયાર્થ ટીકા પૂરી થાય છે. હવે તેનું નિગમન કરતાં કહે છે - टीवार्थ : तत्प्रज्ञाप्ये ..... स्थितम् । तरथी-प्रज्ञाप्य सविनयाल्पित पुरुषमा ४६ष्ट आर्यन निषेध કરાય છે તે કારણથી, પ્રજ્ઞાપ્ય અને વિનીત એવા સૂર્યાભદેવે નાટકની કર્તવ્યતા પૂછે છતે ભગવાનનું મૌન અનુમતિ જ પ્રગટ કરે છે, એ પ્રમાણે સ્થિત છે. Guथान : પૂર્વપક્ષીએ સૂયગડાંગસૂત્રના દૃષ્ટાંતથી ભક્તિકૃત્યમાં મૌન નિષેધસૂચક છે તેમ કહ્યું, તેની સમાલોચના ४२i छ - टी : यस्तु भक्तिनिषेधे 'ये तु दानम्' इत्यादिना दानप्रशंसाया अपि निषेधाद् दाननिषेधः सुतराम्इति पापिष्ठेन दृष्टान्ततयोक्तः सोऽप्ययुक्तः । ये तु' इत्यादिसूत्रस्य दातृपात्रयोर्दशाविशेषगोचरत्वादपुष्टालम्बनगोचरत्वादिति यावत् । पुष्टालम्बने तु द्विजन्मने भगवद्वस्त्रदानवत्, सुहस्तिनो रङ्कदानवच्च, साधूनामपि गृहिणामनुकम्पादानं श्रूयते । ___'गिहिणो वेयावडियं न कुज्जा' इत्यादिना तनिषेधस्याप्युत्सर्गपरत्वात्, भवति हि तेन मिथ्यादृष्टेरप्यप्रमत्तसंयतगुणस्थानादिनिबन्धनाविरतसम्यग्दृष्ट्यादिगुणस्थानप्राप्तिलक्षणो गुण: प्राप्तदृढतरगुणस्थैर्यार्थमपि च तदनुज्ञायते, "ओसन्नस्स गिहिस्स वि जिणपवयणतिव्वभावियमइअस्स । कीरइ जं अणवज्जं दढ्ढसम्मत्तस्सऽवत्थासु" ।। (उप० माला. गा० ३५२) इत्यादिना । स्वनिष्ठं तु फलं ज्ञानिनां तीर्थकृत इव तथाविधोचितप्रवृत्तिहेतुः शुभकर्मनिर्जरणमेव ।। टीमार्थ : यस्तु ..... यावत् । हे जी मतिनिधमा नाटयहिना भगवाननी मतिना धमi, 'ये तु दानम्' Scale 43 शव नती प्रशंसान 4 तिथी तो ति सुत छ, मे प्रमाए पा4ि8 43 geidugu 43 शव वायु, ५ मयुन छ. म 'ये तु इत्यादि' सूत्र हात भने પાત્રની દશાવિશેષ-ગોચરપણું છે=અપુષ્ટાલંબન ગોચરપણું છે.

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412