Book Title: Pratima Shatak Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૦૧
श्लोकार्थ :
નિષેઘમાં અને વિધિમાં દોષ હોવાને કારણે દાનાદિની જેમ ભક્તિકર્મમાં ભગવાન મૌન થાય; આ પ્રકારની કુબુદ્ધિવાળાની વાણી, અનભિમત ત્યાગના અનુપસ્થાપનથી અન્યત્ર પ્રતિબંધ હોવાને કારણે, વિફલતા અને દ્વેષોદયના અસંભવથી, પ્રજ્ઞાપ્ય અને વિનયાન્વિત પુરુષવિષયક દુષ્ટ કૃત્યમાં નિષેધની સ્થિતિ હોવાથી પૃષા જ છે. II૨૧
o 'प्रज्ञाप्ये विनयान्विते' अहीं पुरुष शब्द अध्याहार छे. तेथी अर्थ प्रज्ञाप्य भने विनयान्वित पुरुषविषय એ પ્રમાણે કરવો.
'दुष्टे' नहीं विषयार्थ सप्तमी छे, तेथी हुष्ट इत्यभां वो अर्थ २वो.
टीका :
પ્રતિમાશતક) શ્લોક : ૨૧
'दानादाविवे 'ति :- दानशीलादिषु श्राद्धस्थानेषु दीयमाने दानादाविव भक्तिकर्मणि - नाट्यजिनार्चादौ, विभुः निषेधे विधौ च दोषादुभयतः पाशरज्जुस्थानीयान्मौनी स्यात् । तथाहिदानादिनिषेधेऽन्तरायभयम्, तद्विधाने च प्राणिवधानुमतिरिति । तत्र साधूनां मौनमेव युक्तम् -
जे अदाणं पसंसंति वहमिच्छंति पाणिणं ।
जे अणं पडिसेहंति, वित्तिच्छेअं करेंति ते । । १ । ।
दुहओ वि ते ण भासंति, अत्थि वा नत्थि, पुणो ।
आयं रयस्स हेच्चा णं निव्वाणं पाउणंति ते ।। ( प्र श्रु० अ० ११ गा० २०-२१)
इति सूत्रकृद्वचनात्, तथा भक्तिकर्मण्यपि निषेधे भक्तिव्याघातभयम्, विधी च बहुप्राणिव्यापत्तिभयमिति मौनमेवोचितमिति भाव: ।। इति इयं गीः कुधियां - कुबुद्धीनां, मृषैव । कुत: ? दुष्टे = दोषवति निषेधस्थिते:- निषेधव्यवस्थानात् । एतदपि कुतः ? प्रतिबन्धतः प्रतिबन्धः = व्याप्तिः ततः प्रतिबन्धाकारश्चायम् - यद् यत्र येन दोषवद् ज्ञायते, तत्तत्र तेन निषेध्यमिति । निषेधार्थ:पापजनकत्वमनिष्टसाधनत्वं वा । तद् यदि दोषवति न स्यात्, तर्हि स्वप्रवृत्तिव्याघातदण्डेन विपक्षबाधकतर्केण तद्ग्रहः ।
'दानशीलादिषु ' अहीं विषयार्थ सप्तमी छे.
o भक्तिकर्मणि अहीं पाए। विषयार्थ सप्तमी छे. टीडार्थ :
दान . युक्तम् - श्राद्धस्थानीय सेवा छानशीलाहिविषय हीयमान = पाता, धानाहिनी नेम, ભક્તિકર્મવિષયક=નાટ્ય-જિનાર્ચાદિવિષયક, નિષેધમાં અને વિધિમાં ઉભયતઃ પાશરજ્જુસ્થાનીય દોષ

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412