Book Title: Pratima Shatak Part 01
Author(s): Yashovijay Upadhyay, Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
પ્રતિમાશતક | શ્લોક : ૨૧
भविष्यतीत्यादिरूपः । नातः = असंयतदानाद्, अधिक्रियते दुर्गतावनेनेति अधिकरणम् = असंयतसामर्थ्यपोषणतः पापारम्भप्रवर्त्तनम् । अपि तु अभ्युच्चये अन्यत् = मिथ्यादृष्टित्वादेः चतुर्थादिकं, गुणान्तरस्य सर्वविरत्यादेः, सूत्रस्य तु विशेषविषयत्वादविरोध इत्याह
૨૯૨
“ ये तु दानं प्रशंसन्तीत्यादि सूत्रं तु यत् स्मृतम् । अवस्थाभेदविषयं द्रष्टव्यं तन्महात्मभिः” । ।७ ।।
पुष्टालम्बनेऽनिषेधकमेतदिति गर्भार्थः । नन्न हरिभद्रस्यैव शङ्खवादनपूर्वमर्थिभ्यो भोजनं दापितवत इयं कपोलकल्पना, संविग्नपाक्षिकस्य तस्य श्रुतानुत्तीर्णवादित्वात् । तदवदाम द्वात्रिंशिकाप्रकरणे वृत्तिकृदनुवादेन - 'न च स्वदानपोषार्थमुक्तमेतदपेशलम् । हरिभद्रो हि भगवान् यतः संविग्नपाक्षिकः' ।। इति ( दानद्वात्रिंशिका श्लो० १९ ) प्रकृतं निगमनायाह
-
-
“ एवं न कश्चिदस्यार्थस्तत्त्वतोऽस्मात्प्रसिद्ध्यति ।
अपूर्व: किन्तु तत्पूर्वमेव कर्म प्रहीयते” ।। ८ ।।
अस्य=तीर्थकृतः, अस्मात्= महादानात्, अपूर्वो= अभिनवशुभबन्धहेतुः, ज्ञानिकृतकर्मणो बन्धाजनकत्वात्, तत्तीर्थकरत्वनिमित्तं पूर्वं= पूर्वभवोपार्जितम्, कर्म = तीर्थकरनाम ।।
टीडार्थ :
तथा . हारिभद्रं ते प्रारे = ज्ञानीने शुलर्भ - निर्भयुग ४ इस छे ते प्रडारे, हरिभद्रसूरि मॄत દાનાષ્ટક વક્ષ્યમાણ છે -
(1) कश्चिदाह
जन्मना । 19 ।। ६ हे छे - छान वडे उरीने सामनो= तीर्थंनो, यो अर्थ सरे छे ? ( अर्थात् डोई अर्थ सरतो नथी. ) 'यतः ' = के अशुगथी खा=तीर्थ४२ ते ४४न्म वडे अवश्य मोक्षगामी छे. (खा प्रभागे પૂર્વપક્ષીની શંકા છે કે, દાન વગેરેનું ફળ તો પરભવમાં પ્રાપ્ત થાય છે. ભગવાન તો આ જન્મમાં મોક્ષે જ્યાના છે, તો
દાનથી કયો અર્થ સરે છે ?)
.....
(२) उच्यते .....!
प्रवर्तते ।। २ ।। हे छे (उत्तर आये छे) तीर्थरनामर्मना अध्यथी आमनो= तीर्थरनो, કલ્પ જ એવો છે (કે) સર્વ જીવોના હિતમાં જ પ્રવર્તે છે.
कल्पः अर्थान्तरं । e५, २ग, डियान्भत, सभायार खा जधा खेार्थवायी = पर्यायवाची शब्द छे.
तदाहु: - ते ४८५ शब्६ ४२ अर्थमा छे. ते उप शब्दना पर्यायवाची शब्दोनुं उद्धराग जतावतां हे छे - सामर्थ्य बुधाः ।। सामर्थ्यमा खाने वर्गनामां, छेहनमां तथा रामां, उपभामां ने अधिवासभां પંડિતો કલ્પ શબ્દને જાણે છે.
इति - उद्धगनी समाप्तिमां छे.
.....

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412