SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ પ્રતિમાશતક/ શ્લોકઃ ૧૬ ૨૩૯ उवजीवइ (प्राभृतिकांसमवसरणादिरूपां) एमाइ जिणाणओ अवन्नो ।। न च ते नाभूवंस्तत्प्रणीतप्रवचनोपलब्धेर्नापि भोगानुभवनादिर्दोषः अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात्तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावादिति । तथार्हत्प्रज्ञप्तस्य धर्मस्य श्रुतचारित्ररूपस्य, 'प्राकृतभाषानिबद्धमेतत्', तथा 'किं चारित्रेण दानमेव श्रेय' इत्यादिकमवर्णं वदन् । उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं, बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति । आचार्योपाध्यायानामवर्णं वदन् यथा - 'बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्ध्यादिभिवृद्धत्वादिति । तथा चत्वारो वर्णाः श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाविधानाच्चातुर्वर्णः, तस्य संघस्यावण वदन् यथा 'कोऽयं सङ्घः ? यः समवायबलेन पशुसंघ इवामार्ग मार्गीकरोति' न चैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात्तस्य, तेन च मार्गस्यैव मार्गीकरणादिति । तथा विपक्वं=सुपरिनिष्ठितं प्रकर्षपर्यंतमुपगतमित्यर्थः, तपश्च ब्रह्मचर्य च भवांतरे येषां, विपक्वं वा उदयमागतं तपो ब्रह्मचर्यं तद्धेतुकं देवायुष्कादिकर्म येषां ते, तेषामवर्णं वदन्-न सन्त्येव देवाः कदाचनाप्यनुपलभ्यमानत्वात्, किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेषैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं, इहोत्तरं-सन्ति देवास्तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मोदयादित्यादि । अभिहितं च -'इत्थ पसिद्धी मोहणीयसायवेयणीयकम्मउदयाओ । कामपवित्ताविरई कम्मोदयओ च्चिय ण तेसिं ।। अणिमिसं देवसहावा णिच्चेट्ठाणुत्तरा ओ कयकिच्चा । कालाणुभावा तित्थुन्नई पि अन्नत्थ कुव्वंति त्ति । (स्था० ५-३० सू०४२६) टोडार्थ : स्थानांगसूत्र चेदम् । सने स्थान सत्रमा प्रभाएो छ - “पंचहिं ..... वयमाणे" त्ति | पांय स्थानो 43 पो हुमोhिy॥३४ हुमजोhिy भाटे बांध छ. ते या प्रमाणे - (१) सरिताना अपवाहने पोसतो, (२) अतिशत धना अपवाहने बोलतो, (3) आयार्य અને ઉપાધ્યાયના અવર્ણવાદને બોલતો, (૪) ચતુર્વર્ણ શ્રમણસંઘના અવર્ણવાદને બોલતો, (૫) વિપક્વ તપ અને प्रक्षयर्यवाणा पोना अपने पोसतो (भिपोhिyg३५ भ पांच छ). त्ति इति समाप्तिसूय: छ. दुर्लभा ..... वनन्ति । हुमोlug॥३५ ४ wiQ छ, में भूण पा6 2. तनो समास पताव छ - हुम છે બોધિ=જિનધર્મ જેને. તેઓ તેવા છે અર્થાત્ દુર્લભબોધિ છે. દુર્લભબોધિનો ભાવ અર્થાત્ સત્તા તે દુર્લભબોધિતા છે. તે દુર્લભબોધિપણારૂપે અથવા દુર્લભબોધિપણા માટે મોહનીયાદિ કર્મો બાંધે છે, તે પ્રકારે મૂળનો અવય છે. विशेषार्थ : પાંચ સ્થાનો વડે જીવો દુર્લભબોધિપણારૂપે કે દુર્લભબોધિપણા માટે કર્મ બાંધે છે. અહીં તૃતીયા અને ચતુર્થીથી બહુવતિ સમાસનો વિગ્રહ કરેલ છે. ત્યાં તૃતીયા સ્વરૂપ અર્થમાં છે. તેનાથી એ પ્રાપ્ત થયું કે, દુર્લભબોધિપણારૂપે કર્મ બાંધે છે અર્થાત્ તે બંધાયેલું કર્મ દુર્લભબોધિપણા સ્વરૂપ છે, તેનો તૃતીયાથી વિગ્રહ
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy