________________
६२ महोपाध्यायमेघविजयगणिकृतं
[सप्तमः सर्गः दिष्ट्या स्थिरासन्जनधीधनाऽऽदरैयतो दिनादेष गणेऽधिनायकः । दिष्ट्या स्थिरा सज्जनधीधनादरै रराज राज्ञां सखिताऽभिषङ्गतः॥५१॥[निरौष्ठ्यः ] कल्याणधाऽऽराधिगतार्हतां गणे क्रियाऽऽसनाद्या यतिनायकेन तत् । कल्याणधाराऽधिंगताहतां गणे श्रेयो न कस्यातिशयाय जायते ॥५२॥ [निरौष्ट्यः] सैमङ्गलं माण्डलिकेन्द्रमण्डलं यं वन्दते पिञ्जरयत् पदाम्बुजम् । समङ्गलं माण्डलिकेन्द्रमण्डलं संस्कृत्य सन्तः सततं स्तुवन्ति तम् ॥ ५३॥
[बिन्दुमान् ] विश्वम्भरेणोद्धरणे जगद्धवः प्राकाशि नूनं गुरुणा स्वतेजसाम् ।
विश्व भरेणोद्धरणे जगद्भुवः पदार्थराशेर्ददता नृणां व्रतम् ॥ ५४॥ [बिन्दुच्युतकम् ] 10 सेदागेमानामैनुयोगदेशने मैन्द्रध्वनिर्बोधयति स्मयान गुरोः। संदागमा नाम नु योगदेऽर्शनेऽभक्ष्यस्य "तैर्वारविभवेऽस्य निश्चिताः ॥ ५५ ॥
[विन्दुच्युतकम्] वन्दने 'रुचिराभाति शितांशुकलयाऽन्विता।
वन्दने 'रुचिराभाऽतिशयाद् गीर्विदुषां गुरोः ॥५६॥ [विन्दुच्युतकम् ] 15 सामयः सुदृशा हेयः शाकारम्भविचिन्तनात् ।
सामयः सुदृशाऽहेय इदं मोहस्य जृम्भितम् ॥५७॥[मात्राच्युतकं बिन्दुच्युतकं च] [५१] १ 'दिष्ट्या' दिष्टिर्देशनोपदेशो भाग्यं वा तया । नाम् । २४ 'अनुयोगदेशने' व्याख्याने । २५ 'मन्द्रध्वनिः' २ 'स्थिरासजनधीधनाऽऽदरैः' स्थिरे मोक्षे आसीदन्तीति मन्द्रशब्दे बिन्दु विना मगवनिर्मङ्गलशब्दः 'जयइ जगजीवस्थिरासदो भव्यास्त एव जनास्तेषां धीधनस्य पण्डितस्याऽऽदरैः। जोणी'-त्यादिनां जयजयारावो वा। २६ 'सदागमाः' शुद्ध"स्थिरो मोक्षे निश्चले च स्थिरा भूः शालपर्ण्यपि" इति हैमः सिद्धान्ता निश्चिताः। २७ 'नाम' प्राकाश्ये। २८ 'योगदे' [अने० सं० कां०२ श्लो०४७९1। ३'दिष्ट्या' प्रमोदेन । नियमदायके। २९ 'अशनेऽभक्ष्यस्य' अभक्ष्यस्याशने प्राशने । ४'स्थिरा' भूमिः। ५ 'सजनधीधनादरैः' सजनान्युपस्क
३० 'तैर्वाग्विभवेऽस्य' तैः नरैरस्य गुरोः वाग् विभवे ॥ रणानि धीवुद्धिर्धनान्यदरोऽभयस्तैः । ६ 'सखिताऽभिषगतः' [५६] ३१ 'वन्दने' नमने । ३२ 'रुचिः' सम्यक्त्वमामैत्रीप्रसङ्गात् ॥
भाति । ३३ 'शितांशुकलयान्विता' श्वेताम्बरध्यानयुता । [५२] ७ 'कल्याणधा' कल्याणं मोक्षं धत्ते कल्याणधा ।
३४ 'वन्दने' स्तवने बिन्दु विना वदने मुखे चन्द्रकलया युक्ता । ८ 'आराधिगतार्हताम्' आराधिक्रियाऽहंतां योग्यतां गता
३५ 'रुचिराभाति शयात्' इति पदयोजने रुचिर्दीप्तिराभाति प्राप्ता। ९ 'गणे' गच्छे। १० 'कल्याणधारा' स्वर्णधारा ।
मुखे आभाति दीप्यमाने शयात् हस्तात् ; 'रुचिराऽऽभाऽतिशयात्' ११ 'अधिगता' प्राप्ता । 'अर्हतां गणे' श्राद्धानां गणे॥
आभाया अतिशयाद् रुचिरा स्यात् । ३६ 'गीविदुपाम्' धन्यैपां
विदुषां गीर्वाणी यया गुरुः स्तूयत इत्याभाराढा । विदुषां वदने [५३] १२ 'समङ्गलम्' मङ्गलेन सहितम् , “मङ्गला श्वेत
जल्पने गी रुचिरा ॥ दूर्विका" इति हैमः [अने० सं० कां० ३ श्लो० ७१३] तया
[५७] ३७ 'सामयः' रोगी हेयः। ३८ 'सुदृशा' शुभयुक्तम् । १३ 'माण्डलिकेन्द्रमण्डलम्' मण्डलराजस्तद्वन्दं
नेत्रेण प्राज्ञेन वा। ३९ 'शाकारम्भविचिन्तनात्' शाकारम्भस्य स्वर्णादिना मौलिस्थेन । १४ 'समङ्गलम्' समं साई गलं कण्ठं
विचिन्तनात् शाकभोजी रोगी असाध्यः यद्वा साकं सहारम्भः च। १५ मण्डलम्' सूत्रार्थचिन्तनस्थानम् । १६ 'संस्कृत्य'
शयनासहनादिस्तद्विचारणात् कुष्ठादीनां साझामिकरोगत्वात्; पटूकृत्य । १७ 'सन्तः' सजनाः ॥
शाकस्य राज्ञामाज्ञाविशेषकालस्याऽऽरम्भ उत्पत्तिस्तद्विचिन्तनात्; [५४] १८ 'विश्वम्भरेण' विष्णुना गुरुणा। १९ 'भुवः शाककर्त्तारोऽपीदग्बलिनो नवनवा जायन्ते तर्हि काऽन्येषां गणउद्धरणे जगत् प्राकाशि' इत्यन्वयः । २० 'विश्वम्भरण' नाऽपि यद्वा साकारं यथा स्यात् तथा भविनः प्राणिनश्चिन्तनाद् सर्वसमूहेन; विश्वं समग्रं जगत् पदार्थराशेः भरेण सर्वात्मना | अनित्योऽयमिति; साकारं भविचिन्तनात् शाकस्य आरं अरिसमूउद्धरणे परिग्रहे व्रते। २१ 'भुवः' लोकसञ्जातस्य ॥ हरूपा ये भविनस्तद्विचिन्तनात् ; शाकक बलवतोऽप्यधिकास्तद्
[५५] २२ 'सदा' नित्यम् । २३ 'गमानाम्' सदृशपाठा- | ध्वंसका जायन्ते । ४० 'सामयः सुदृशाऽहेयः' समयो लक्ष्मी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org