SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] आवि-आविः, जनसमक्ष प्रकाशदेश इतियावत। उत्त. आवेलिज्ज-आपीडयेत्, गाढमवगाहयेत्। उत्त०४७५) ५४१ आवेसणं-लोगसमवायट्ठाणं। निशी०६९ आ। आआविइ-अनुसमयम्-प्रतिक्षणमं। भग० ६२५ समन्तादविशन्ति यत्र तदावेशनम्-शून्यगृहम्। आचा० आविए-आपिब। उत्त० ३३९। ३०७ आविद्ध-परिहितम्। जम्बू. १९०, २७८ आलगितम्।। आशाम्बराः-दिगम्बराः। प्रज्ञा० २०९ प्रज्ञा० १०१। व्याप्तम्। उत्त०५४८ समन्तात्ताडितः। आश्रयं गच्छामि-भक्तिं करोमीत्यर्थः। आव० ५७१। उत्त०४९५। शिरस्यारोपणेन आविद्धः। भग. १९३। आश्रित्य- प्रतीत्य। जीवा० ५६। उत्त०६०२ आविद्धामो-परिदध्मः। आव०६५ आसं-अश्वम्, मनः। प्रज्ञा०६०० आशां-भोगाकांक्षा। आविलं-आविलम्, सकालुष्यमाक्लं वा। प्रश्न. ५३। आचा० १२७ अविमलमस्वच्छं प्रकृत्या। जीवा० ३०३। आसंकलनम्- चयनम्। स्था० १७९| आवी- गंगागामी नदीविशेषः। स्था० ४७७) आसंतर- अश्वतरः, वेगसरः, अजात्याघोटकः। दशवै. आवीईमरणे-आ-समन्ताद्वीचय इव वीचयः १९४१ आयुर्दलिक-विच्युतिलक्षणाऽवस्था यस्मिंस्तदावीचि, आसंदओ-आसन्दकः। आव० ५५८४ अथवा वीचिः-विच्छेदस्तदभावादवीचि, दीर्घत्वं तु आसंदग-कट्ठमओ। बृह. २११ अ। कट्ठमओ अज्झूसिरो। प्राकृतत्वात्तदेवंभूतं मर-णमावीचिमरणं निशी० २०८ | पल्यङ्कः। आव० ३५८१ प्रतिक्षणमायुर्द्रव्यविचटनलक्षणम्। सम० ३३। आसंदयं-आस्यन्दकम्। आव०६९३। आवीचिमरणं-आवीचिमरणं, सप्तदशमरणभेदे प्रथमः। | आसंदी-मञ्चिका। पिण्ड० १०९। उपवेशनयोग्या उत्त०२३० मञ्चिका। सूत्र. ११८ दशवै. २०४। उपवेशनार्हमासनम् आवीचियगरणं-आ-समन्ताद्वीचयः-प्रतिसमयमनुभूय- । दशवै. ११७। आसनविशेषः। सूत्र. १८२१ मञ्चकः। मानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्यु- | सूत्र० २७८। तिलक्षणाऽवस्था यस्मिन् तदावीचिकं, आसंसइयं-असंशयितं, निःसंशयं मनःसंश्रितं वा। सूत्र. अथवाऽविद्यमाना वीचिः-विच्छेदो यत्र तदवीचिकं ३१० अवीचिकमेवाविचिकं तच्च तन्मरणं आसंसपओगो-निदानकरणं। निशी० ३५अ। चेत्यावीचिकमरणम्। भग०६२४१ आसंसा-आशंसा-अप्राप्तप्रापणाभिलाषः। आचा० ११५ आवीलए-आईषदर्थे, ईषत्पीडयेद-अविकृष्टेन तपसा आस-अश्वः, वाल्हीकादिदेशोत्पन्नः, जात्यः। दशवै. शरीरकमापीडयेत्, एतच्चप्रथमप्रव्रज्याऽवसरे। आचा० | १९४| क्षेपः। आव० ३६४। १९२ आसइ-आस्ते। आव० ३९६| आवीलाविज्जा-आपीडनम्, सकृदीषवा पीडनम्। दशवै. | आसइत्तु-आसितुम्, उपवेष्टुम्। दशवै० २०४। १५३ आसएण-आश्रयतीति आश्रयः-धूमबलकादिः। अनुयो. आवेउं- आपातुम्, भोक्तुम्। दशवै० ९६) २१४१ आवेढिओ- एगदुतिदिसिद्वितेसु, अहवा एगपंतीए आसकण्णो-अश्वकर्णः, सप्तदशान्तरदवीपः। जीवा. समंताठिएस्, आङ् मर्यादयाऽऽवेष्टितः। निशी० ४६ आ। | १४४१ आवेढियं-आवेष्टितम्, सकृदावेष्टितम्। स्था० ५०२। आसकन्नदीवे-अन्तरदद्वीपनाम। स्था० २२६। आवेढियपरिवेढिए-आवेष्टितपरिवेष्टितः, गाढतरं आसकन्ना-अश्वकर्णः, सप्तदशान्तरद्वीपः। प्रज्ञा० ५० संवेल्लितः। प्रज्ञा० ३०६। आसकरणं-आससिक्खावणं। निशी० ७१ अ। आवेयणं-आवेदयति, निवेदयति कालमित्यर्थः। ओघ. आवकिसोरो-अश्वकिशोरः। आव० ३७०, २६१। २०४। आसक्खंघसंठिते-अश्वस्कन्धसंस्थितम, मुनि दीपरत्नसागरजी रचित [150] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy