Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८०८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेन्यासात्परतरं मन्त्रं नास्ति सत्यं ब्रवीमि ते । न्यासद्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे ॥ ११ द्वयोपदेशपूर्वेण सर्वकर्म समाचरेत् । द्वयाधिकारी न भवेत्सर्वमत्रेषु नार्हति ॥ तस्माद्वयमधीत्यैव तस्मान्मत्रमनुत्तमम् । श्रीमदष्टाक्षरं मत्रमभ्यसेविजसत्तमः ॥ मत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् । नैसर्गप्रणवार्थत्वात्स मत्रः प्रोच्यते बुधैः॥ नान्यत्र सर्वमत्रेषु प्रणवस्य स्वभावतः(ता)। पूत्यै सर्वत्र मत्राणां योजयेत्प्रणवं शुभम् ॥ ओंकारः प्रणवो ब्रह्म सर्वमश्रेषु नायकः । आदौ सर्वत्र युञ्जीत मत्राणां च शुभानने ॥ १६ स्वभावात्मणवं तस्मिन्मूलमन्त्रे प्रतिष्ठितम् । ओमित्येकाक्षरं पूर्व यक्षरं नम इत्यथ ॥ १७ ततो नारायणायेति पश्चैतानि यथाक्रमम् । एवमष्टाक्षरो मत्रो ज्ञेयः सर्वार्थसाधकः ॥ १८ सर्वदुःखहरः श्रीमान्सर्वमन्त्रात्मकः शुभः । ऋषिर्नारायणस्तस्य देवता श्रीश एव च ॥ १९ छन्दस्तु देवी गायत्री प्रणवो बीजमुच्यते । नित्यानपायिनी शक्तिस्तस्य श्रीरुच्यते बुधैः ॥ २० प्रथमं पदमोंकारो द्वितीयं नम उच्यते । तृतीयं नारायणायेति पदत्रयमुदाहृतम् ॥ २१ अकारश्चाप्युकारश्च मकारश्च ततः परम् । वेदत्रयात्मकः प्रोक्तः प्रणवो ब्रह्मणः पुरम् ॥ २२ अकारेणोच्यते विष्णुः श्रीरुकारेण उच्यते । मकारात्तु तयोर्दासः पञ्चविंशः प्रकीर्तितः ॥ २३ वासुदेवस्य रूपं तदकारेणोच्यते बुधैः । उकारेण श्रिया देव्या रूपं मुनिभिरुच्यते ॥ २४ मकारेणोच्यते जीवः पञ्चविंशाक्षरः पुमान् । भूतानि च कवर्गेण चवर्गेणेन्द्रियाणि च ॥ २५ टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा । मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः ॥ २६ बकारेण भकारेण महान्प्रकृतिरुच्यते । आत्मा स तु मकारः स्यात्पञ्चविंशः प्रकीर्तितः ॥ २७ देहेन्द्रियमनःप्राणादिभ्योऽन्योऽनन्यसाधनः । भगवच्छेषभूतोऽसौ मकाराख्यः सचेतनः ॥२८ अवधारणवाच्येन उकारः कैश्चिदुच्यते । श्रीशब्दमपि तत्पक्षादुकारेणैव चोच्यते ॥ २९ भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी । अकारेणोच्यते विष्णुः श्रीशः कारणकारणम् ३० श्रीशः सर्वात्मनां शेषो जगदीजं परः पुमान् । जगत्कर्ता जगद्भर्ता ईश्वरो लोकबान्धवः ॥ ३१ जगतामीश्वरी नित्या विष्णोरनपगामिनी । माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा ॥ ३२ जगदाधारभूता श्रीरुकारेणैव चोच्यते । मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः॥ शानाश्रयो ज्ञानगुणश्वेतसः प्रकृतेः परः। न जातो निर्विकारश्च ह्येकरूपः स्वरूपभाक् ॥ ३४ अणुनित्योऽव्याप्यशीलश्चिदानन्दात्मकस्तथा । अहमर्थोऽव्ययः क्षेत्री भिन्नरूपः सनातनः॥३५ अदाह्योऽच्छेद्यो ह्यक्लेद्यो ह्यशोष्योऽक्षर एव च । एवमादिगुणैर्युक्तः शेषभूतः परस्य वै ॥ ३६ मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा । दासभूतो हरेरेव नान्यस्यैव कदाचन ॥ एवं दासत्वमेवास्य मध्यमेवावधार्यते । इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयाऽनघ । विवृते प्रणवस्यार्थे मत्रैशेषेण वै शुभे । परस्य दासभूतस्य स्वातन्त्र्यं न हि विद्यते ॥ ३९ तस्मान्महदहंकारं मनस्यपि निवर्तयेत् । स्त्रोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते ॥ ४० अहंकृतिर्मकारः स्यानकारस्तनिषेधकः । तस्मात्तन्मनसैवास्य अहंकारविमोचनम् ॥ ४१ मनसा सर्वसिद्धिः स्यादन्यथा नाशमानुयात् । मनसा सहितं किंचित्तदहंकार उच्यते ॥ ४२ साहंकारेण युक्तस्य मुखं किंचिन्न विद्यते । अहंकारविमूढात्मा अन्धे तमसि मजति ॥ ४३
१ स. अ. 'वान्मनविदुच्य । २ च. प्र. 'ज्ञः पुर' । ३ च. इ. 'अयोपेग । ४ झ. अ. °ते । स्वाह ।

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697