Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८२० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखणेकल्पान्तेऽपि न लीयेत सत्यलोको महत्तरः । मम ब्रह्मादिदेवानां न द्रष्टुमपि शक्यते ॥ ८३ सर्वः कल्पद्रुमवनैः परिपूर्णः समन्ततः । साध्वम्बुपरिपूर्णाभिर्दीर्घिकाभिः समन्वितः॥ ८४ स्वर्णरत्नमयैर्दिव्यैः पङ्कजैरुपशोभितः । ज्वलदग्निनिभैर्दिव्यैर्भूषणैः कोटिभिर्वृतः ॥ ८५ निरन्तरं सामभिश्च कृजितैः कोकिलादिभिः । पूर्यमाणैर्गन्धवृक्षैः पुष्पकैरुपशोभितः॥ ८६ ऊनषोडशवर्षाब्दैदिव्यनारीनरैर्वृतः । सर्वलक्षणशोभाब्यदिव्यकल्पविभूषणैः ॥ ८७ तत्र प्रदेशे रम्येषु देशेषु कमलापतिम् । मुदितैः पतिभिः सार्धमर्चयन्ति स्म योषितः॥ ८८ तत्मसादोपलब्धं वै सुखमश्नन्ति सर्वदा । गायन्ति पतिभिः सार्धे कृष्णस्य चरितं महत् ।। ८९ पोक्षणाः पद्महस्ताः पद्मया सदृशाः शुभाः। दिव्यस्रग्वसनोपेताः क्रीडन्ति स्म सुयोषितः ९० शङ्खचक्रगदापद्मधरा भूषणभूषिताः । स्रग्विणः पीतवसनाः पुरुषास्तत्र संस्थिताः॥ ९१ अन्योन्यस्पर्शनात्तत्र स्त्रीपुंसोः क्रीडमानयोः । तावत्तावत्प्रवर्धेत हरिभक्तिसुखं रसम् ॥ ९२ तन्मध्येऽन्तःपुरं रम्यं वासुदेवस्य शोभितम् । चन्दनागरुकर्पूरकुङ्कुमामोदसंयुतम् ॥ ९३ नानापुष्पवितानाद्यैः सर्वतः समलंकृतम् । तन्मध्ये कल्पवृक्षस्य च्छायायां कमलासने ॥ ९४ विचित्रश्लक्ष्णपर्यके शुभास्तरणसंवृते । दिव्यगन्धसुशोभाढ्यैर्नानापुष्पपरिच्छदैः॥ ९५ तस्मिन्मनोरमे दिव्ये समासीनः श्रिया सह । ईश्वर्या सह देवेशो वासुदेवः सनातनः ॥ ९६ सुधांशुकोटिसंकाशी दिव्याभरणभूषितः । सुवर्णसुभ्रूयुगलश्लक्ष्णनासाश्चिताननः॥ ९७ स्निग्धायतसुलावण्यकपोलाभ्यां विराजितः । नीलकुञ्चितकेशाढयो रक्ताजदललोचनः॥ ९८ मन्दारकेतकीजातीकबरीकृतकेशवान् । स्निग्धविम्बफलावो(भौ)ष्टः सुस्मिताननपङ्कजः॥ ९९ अनय॑मौक्तिकाभासदन्तावलिविराजितः । [+हरिचन्दनलिप्ताङ्गः कस्तूरीतिलकाङ्कितः ॥ १०० उन्नतांसभुजैर्दीर्घश्वतुभिरुपशोभितः । जपाकुसुमसंकाशकरपल्लवशोभितः॥ १०१ स्फुरत्केयूरकटकैरङ्गुलीयैश्च शोभितः। श्रीवत्सकौस्तुभाभ्यां च शोभितः पृथुवक्षसा ॥ १०२ मुक्तामयसुशोभाव्यदिव्यस्रग्भिरलंकृतः । बालार्कसदृशज्योत्स्नापीतवस्त्रेण वेष्टितः॥ १०३ माणिक्यनूपुरोपेतपदपद्मविराजितः । अकलङ्कितचन्द्राभनखपतिविराजितः ॥ रक्तोत्पलनिभश्लक्ष्णशुभाइघ्रियुगपङ्कजः । पाश्चजन्यरथाङ्गाभ्यां बाहुयुग्मे विराजितः ॥ १०५ इतराभ्यां श्रियो गात्रमाश्लिष्य निजवक्षसि । स्पृशद्विद्युल्लताक्रान्तासिताभ्रमिव राजते ॥ १०६ तप्तनाम्बूनदश्लक्ष्णशुभाघ्रियुगपङ्कजः । अत्र क्रीडति देवेशो वासुदेवः सनातनः॥ १०७ तप्तकाश्चनसंकाशा सर्वाभरणभूषिता । मुस्निग्धनीलकुटिलचन्द्ररावि(लालकराजि) विराजिता॥ मन्दारपारिजातादिदिव्यपुष्पविराजिता । रत्नावतंसशोभाब्या चिकुरान्तालिसंनिभा ॥ १०९ पीनोवतस्तनाभ्यां च पीडन्ती हरिवक्षसि । केयूराङ्गदहाराद्यैर्भूषणरुपशोभिता ॥ ११० आरूढयौवना नित्यं सर्वलोकैकरक्षिणी । तत्र क्रीडति लोकेशी पत्या सह निरन्तरा ॥ १११ स एवं वासुदेवोऽत्र सर्वभूतमनोहरः । क्रीडते सर्वलोकेऽस्मिन्सर्वकामप्रदो नृणाम् ॥ ११२
०४
* एतदने स. फ. पुस्तकयो: “कृजितमत्तविहगैः सरिद्भिरुपशोभितः। क्रीडन्ति तास योषिद्भिः सह रम्यासु नित्यशः । दिव्याप्सरोगणा नित्यं विमानेषु रमत्सु च" इत्यधिकम् । + धश्चिहान्तर्गत: पाठो झ. फ. पुस्तकस्थः ।
१ च. ज. फ. 'तः । सुधाम्बु।। . "मिवैडूर्यमणिकाञ्चनैः । स्व । स. फ. "भिवैडूर्यमणिकुटिमः । स्व । ३ क. च. ज. सर्वोकैकसन्दगी!

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697