Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८५६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेमाण्डवी श्रुतकीर्तिश्च सर्वलक्षणलक्षिते । भरतस्य च सौमित्रेविवाहमकरोन्नृपः॥ १५१ निर्वत्यौंताहिकं तत्र राजा दशरथो बली । अयोध्यां प्रस्थितः श्रीमान्पोरैर्जानपदैर्वृतः ॥ १५२ पारिबर्ह समादाय मैथिलेन च पूजितः । समुतः सस्नुषः साश्वः सगजः सबलानुगः॥ १५३ तदध्वनि महावीर्यो जामदग्निः(ग्न्यः)प्रतापवान् । गृहीत्वा परशुं चापं संक्रुद्ध इव केसरी॥१५४ अभ्यधावच काकुत्स्थं योद्धकामो नृपान्तकः । संप्राप्य राघवं दृष्ट्वा वचनं प्राह भार्गवः ॥१५५
परशुराम उवाचराम राम महाबाहो शृणुष्व वचनं मम । बहुशः पार्थिवान्हत्वा संयुगे भूरिविक्रमान् ॥ १५६ ब्राह्मणेभ्यो महीं दत्त्वा तपस्तप्तुमहं गतः । तव वीर्यवलं श्रुत्वा त्वया योद्भुमिहाऽऽगतः ॥१५७ इक्ष्वाकवो न वध्या मे मातामहकुलोद्भवाः । वीर्यक्षत्रबलं श्रुत्वा न शक्यं सहितुं मम ॥ १५८ तस्माद्वदान्य युद्धं मे दीयतां रघुसत्तम । रौद्रं चापं दुराधर्प भज्यमानं त्वया नृप ॥ १५९ इदं तु वैष्णवं चापं तेन तुल्यमरिक्षयम् । आरोपय स्ववीर्येण निर्जितोऽस्मि त्वयैव हि ॥ १६० अथवा त्यज शस्त्राणि पुरस्तादलिनो मम । शरणं भज काकुत्स्थ कातरोऽस्यथ चेतसि ॥१६१
ईश्वर उवाचएवमुक्तस्तु काकुत्स्थो भार्गवेण प्रतापवान् । तचापं तस्य जग्राह तच्छक्ति वैष्णवीमपि ॥ १६२ शक्त्या वियुक्तः स तदा जामदग्निः(ग्न्यः) प्रतापवान् । निर्वीर्यो नष्टतेजाश्च कर्महीनो यथा द्विजः विनष्टतेजसं दृष्ट्वा भार्गवं नृपसत्तमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः॥ १६४ काकुत्स्थस्तु महच्चापं गृहीत्वाऽऽरोप्य लीलया। संधाय वाणं तच्चापे भार्गवं प्राह विस्मितम् ॥
राम उवाचअनेन शरमुख्येण किं कर्तव्यं तव द्विज । छेमि लोकद्वयं चापि स्वर्ग वा हन्मि ते द्विज ॥१६६
ईश्वर उवाचवं दृष्ट्वा घोरसंकाशं वाणं रामस्य भार्गवः । ज्ञात्वा तं परमात्मेति प्रहृष्टो राममब्रवीत् ॥ १६७
परशुराम उवाचराम राम महावाहो न वेमि त्वां सनातनम् । जानाम्ययैव काकुत्स्थ तव वीर्यगुणादिभिः१६८ त्वमादिपुरुषः साक्षात्परं ब्रह्म परोऽव्ययः । त्वमनन्तो महाविष्णुर्वासुदेवः परात्परः ॥ १६९ नारायणस्त्वं श्रीमांस्त्वमीश्वरस्त्वं त्रयीमयः । त्वं कालस्त्वं जगत्सर्व मकराद्यस्त्वमेव हि १७० स्रष्टा धाता च संहर्ता त्वमेव परमेश्वरः । त्वमचिन्त्यो महद्भुतं विश्वरूपस्त्वणुर्महान् ॥ १७१ चतुःषट्पञ्चगुणवांस्त्वमेव पुरुपोत्तमः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्रयीमयः॥ १७२ व्यक्ताव्यक्तस्वरूपस्त्वं गुणभृन्निर्गुणः परः । स्तोतुं त्वाऽहमशक्तश्च वेदानामप्यगोचरम् ॥१७३ यच्चापमानं कृतवांस्त्वां युयुत्सुतया प्रभो । तत्क्षन्तव्यं त्वया नाथ कृपया केवलेन तु(लं मयि)॥ तव शक्त्या नृपान्सवाञ्जित्वा दत्त्वा महीं द्विजान् । त्वत्प्रसादवशादेव शान्तिमामोमि नेष्ठिकाम्
ईश्वर उवाचएवमुक्त्वा तु काकुत्स्थं जामदग्निम(न्यो महातपाः। परिणीय नमस्कृत्वा राघवं लोकरक्षकम् शतक्रतुकृतं स्वर्ग तदस्त्राणि न्यवेदयत् । राघवोऽथ महातेजा ववन्दे तं महामुनिम् ॥ १७७
१ क. ज. झ. फ. तुल्यमरिंदम । २ झ. फ. पुण्यं ।
m

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697