Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 675
________________ २७७ सप्तसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । ४७ एतत्संज्ञानमाज्ञानं यदेतद्धृदयं मनः । मनीषां चैव युक्तिथ स्मृतिः संकल्प एव च ।। तपश्च क्रतवः कामो वैश इत्यादि ते प्रभो । भवन्ति नामधेयानि प्रज्ञानस्य घृणानिधेः ॥ एष त्वं परमं ब्रह्म एष त्वं वै प्रजापतिः । एष त्वमिन्द्रो रुद्रश्च एप त्वं सर्वदेवताः ॥ तानि सर्वभूतानि त्वमेव परमेश्वरं । सुतमित्राणि जीवायुस्तथाऽन्यानि सनातन ॥ जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च । अश्वा गावश्च पुरुषा हस्तिनश्वेतराणि च ॥ यत्किचित्प्राणिजातं च जङ्गमाश्चैव जन्तवः । स्थावरा ये च वै नाथ सर्वे त्वत्तो भवन्ति च ४८ त्वां हि सर्वगतं चेत्थं वदन्ति श्रुतयो हरे । त्वयैव प्रेरिता लोकाश्रेष्टन्ते साध्वसाधुषु ॥ तस्मान्मया कृतं यच्च अपराद्धमिदं प्रभो । क्षमस्व करुणासिन्धो गुणैः शुभतमैस्तव ॥ नमस्ते पुण्डरीकाक्ष गोविन्दाच्युत माधव । वासुदेव जगद्वन्य नारायण नमोऽस्तु ते ।। नमस्यामि जगत्स्वामिन्नृसिंह करुणाकर । श्रीश सर्वगत श्रीमन्परमात्मन्नमोऽस्तु ते ॥ निजावसथ वैकुण्ठ नित्यमुक्तार्चित प्रभो । त्रयीनाथ नमस्तुभ्यं राम राजीवलोचन ॥ भूभारकविनाशाय कृष्णानन्दस्वरूपिणे । विष्णवे जिष्णवे तुभ्यं नमस्ते यदुनन्दन ॥ महादेव उवाच -- ४९ एवं स्तुत्वाऽथ गोविन्दं प्रणिपत्य उमापतिः । प्राञ्जलिः प्राह भूतेशो वाक्यं गम्भीरया गिरा५५ श्रीरुद्र उवाच - मया दत्तत्ररो ह्येष बाणो बलिसुतः प्रभो । अहं च दत्तवानस्मै पुराऽनेनार्थितो वरम् ॥ अमरत्वं यदुश्रेष्ठ सर्वे कर्तुं त्वमर्हसि । तस्मादेनं वलितं क्षन्तुमर्हसि मे प्रियम् ॥ महादेव उवाच १८९७ ४३ ४४ ४५ ४६ इति श्रीमहापुराणे पाय उत्तरखण्ड उमामहेश्वरसंवादे बाणासुरमङ्ग्रामवर्णनं नाम सप्तसप्तत्यधिकद्विशततमोऽध्यायः ।। २७ ।। आदितः श्लोकानां समथ्र्यङ्काः - ४७८८० ५० ५१ ५२ ५३ ५४ ५६ ५७ ५८ ५९ ६० तथेत्युक्त्वा च भगवान्वाणं वलिसुतं तदा । प्राणसंशयमापन्नं छिन्नवाहुमसृञ्चितम् ॥ संहृत्य चक्रं गोविन्दो मुमोच करुणानिधिः । मोचयित्वा वलितं शंकरः संशितव्रतः ॥ वृषभेन्द्रं समारुह्य पार्वत्या सहितः प्रभुः । ययौ च वसतिस्थानं कैलासं धरणीधरम् ॥ स तु वाणो नमस्कृत्य रामकृष्णौ महाबलौ । ताभ्यां वै नगरीं गत्वा मुमोच मदनात्मजम् ॥ ६१ वस्त्रैराभरणैर्दिव्यैः पूजयित्वा यथार्हतः । उषां संप्रददौ तस्मै कृष्णपौत्राय शौरये ।। उद्वाह्य रामकृष्णौ तमनिरुद्धं यथाविधि । वाणेन पूजितौ तत्र प्रद्युम्नसहितौ तदा || उपया सहितं तत्रानिरुद्धं वै जनार्दनः । आरोप्य स्यन्दने दिव्ये ययौ द्वारवतीं तदा !! राममद्युम्नसहितः सेनया सहितो हरिः । प्रविवेश पुरीं रम्यां त्रिदशैर्मघवानिव ॥ अनिरुद्धो वाणपुत्र्या नानारत्नमये गृहे । अनिशं रमयामास नानाभागैर्मुदाऽन्वितः ॥ ६२ ६३ ६४ ६५ ६६ १ . षा निश्चयश्चैव स्मृ । २ङ दश । ३ झ. रे । अाणि यानि मिराणि तथा झ. 'तं त्रातुम । ५ इ. गर्मदान्वितः । २३८

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697