Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८७४
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
८९
९२
९३
९७
९८
९९
राक्षसेनैव रूपेण निपपात ममार च । विचचार ततः सर्व गोत्रजं मधुसूदनः ॥ नवनीतं जहाराऽऽभु गोपीनां च गृहे गृहे । तदा यशोदा कुपिता दाम्ना मध्य उलूखले ॥ ९० निबध्य कृष्णं प्रययौ विक्रेतुं गोरसादिकम् । कर्षमाणस्ततः कृष्णो दाम्ना बद्ध उलूखले ॥ ९१ यमलार्जुनयोर्मध्ये जगाम धरणीधरः । उलूखलेन गोविन्दः पातयामासं तावुभौ || भग्नस्कन्धौ निपतितौ स्वरेण धरणीतले । तेन शब्देन महताऽऽजग्मुस्तत्र महौजसः ॥ गोपवृद्धास्ततो दृष्ट्वा विस्मयं परमं गताः । यशोदाऽपि समुद्विमा विमुच्य धरणीधरम् ॥ ९४ सुविस्मिता समादाय स्तनं प्रादान्महात्मने । यस्मान्निबध्यमानस्तु दाना मात्रा जगत्पतिः ॥ ९५ तस्मान्महद्भिः सर्वैश्च दामोदर इतीरितः । [तौ तु किंनरतां प्राप्तौ विमुक्तौ यमलार्जुनौ ॥ ९६ गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ] । महोत्पातमिमं ज्ञात्वा स्थानान्तरमुपाययुः ॥ वृन्दावने मनोरम्ये यमुनायास्तटे शुभे । निवासं चक्रिरे रम्यं गवां गोपीजनस्य च ॥ तंत्र तौ रामकृष्णौ तु वर्धमानौ महाबलौ । वत्सपालयुतौ वत्सान्पालयामासतुः सदा ॥ गोवत्समध्ये कृष्णं च बको नाम महासुरः । बकरूपेण तं हन्तुमुद्युक्तोऽत्र यदूत्तमम् ॥ तं दृष्ट्वा वासुदेवोऽपि लोष्टमुद्यम्य लीलया । ताडयामास पक्षान्ते पपातोर्व्यां महासुरः ।। १०१ ततः कतिपयाहःसु गोवत्सपालकौ वने । छायायों यज्ञवृक्षस्य प्रसुप्तौ पल्लवे तदा ॥ एतस्मिन्नन्तरे देवो ब्रह्मा देवगणैर्वृतः । द्रष्टुं कृष्णं समागम्य सुप्तौ दृष्ट्वा यदूत्तमौ ॥ १०३ वत्सान्गोपशिशून्हृत्वा जगाम त्रिदिवं पुनः । प्रबुद्धौ तौ समालोक्य विनष्टाञ्शशुवत्सकान् १०४ गोवत्सा गोपवालाथ क गता इति विस्मितौ । ज्ञात्वा कृष्णस्तु तत्कर्म प्रजापतिकृतं तदा १०५ तथैव ससृजे बालान्गोवत्सांश्च सनातनः । यथावर्ण यथारूपं तथैव मधुसूदनः ॥ १०६ स एष वत्सान्गोपालान्निर्ममे जगतां प्रभुः । दृष्ट्वा सायाह्नसमये गावस्तेषां च मातरः ॥ स्वान्स्वान्वत्सानुपागम्य यथापूर्व प्रवर्तिताः । एवं संवत्सरे काले गते तत्र महात्मनः ।। प्रजापतिः पुनस्तस्मै ददौ वत्सान्सवालकान् । कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च ॥ भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥
१००
1
१०२
१०९
ब्रह्मोवाच
१०७
१०८
११३
नमो नमस्ते सर्वात्मंस्तत्त्वज्ञानस्वरूपिणे । नित्यानन्दस्वरूपाय प्रयतात्मन्महात्मने ॥ अणुबृहत्स्थूलतररूप सर्वगताव्यय । अनादिमध्यान्तरूपस्वरूपात्मन्नमोऽस्तु ते ।। नित्यज्ञानबलैश्वर्यतेजोमयस्वरूपिणे । महाशक्ते नमस्तुभ्यं पूर्णषाङ्गुण्यमूर्तये ॥ त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च । शरीरपुरुषस्त्वाद्यः शुद्धः पुरुष एव च ॥ चत्वारः पुरुषास्त्वं च पुराणः पुरुषोत्तमः । विभूतयस्तव ब्रह्मन्पृथिव्यग्न्यनिलादयः ॥ ११४ तव वाचा समुद्भूतौ क्ष्मावही जगदीश्वर । अन्तरिक्षं च वायुश्च सृष्टौ प्राणेन ते विभो ।। ११५ चक्षुषा तव संसृष्टौ यौवाऽऽदित्यस्तैथैव च । दिशश्च चन्द्रमाः सृष्टाः श्रोत्रेण तव चानघ ११६ अपां स्रावश्च वरुणो मनसा ते महेश्वर । उक्ते महति मीमांसे (स्ये) यत्तद्ब्रह्म प्रकाशते ।। ११७
११०
१११
११२
* अयं श्लोकः क. च. झ. फ. पुस्तकस्थः ।
१ झ. फ. 'सतौ दुमौ । भी । २ क. ज. झ. फ. 'यां जम्बु । ३ झ. मृदी । ४ क. ज. झ. फ. स्त्वाद्यश्छन्दःपु' । ५ झ. फ. 'स्तथाऽव्यय । दि ।
i

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697