Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
६३
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८५३ तां दृष्ट्वा तत्र कौशल्या कैकेयी च सुमध्यमा । अर्धं प्रददतुः शीघ्रं ते तस्यै पायसं स्वकम् ॥५९ तत्प्राश्य पायसं दिव्यं राजपत्न्यः सुमध्यमाः। संपन्नगर्भाः सर्वास्ता विरेजुः शुभवर्चसः ॥६० तासां स्वमेषु देवेशः पीतवासा जनार्दनः । शङ्खचक्रगदापाणिराविर्भूतस्तदा हरिः ॥ अथ काले मनोरम्ये मधुमासि शुचिस्मिते । शुक्ले नवम्यां विमले नक्षत्रे दितिदैवते ॥ ६२ मध्याह्नसमये लग्ने सर्वग्रहशुभान्विते । कौशल्या जनयामास पुत्रं लोकेश्वरं हरिम् ॥ इन्दीवरदलश्यामं कोटिकंदर्पसंनिभम् । पद्मपत्रविशालाक्षं सर्वाभरणशोभितम् ॥ श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् । उद्यदिनकरप्रख्यकुण्डलाभ्यां विराजितम् ॥ अनेकसूर्यसंकाशं तेजसा महता वृतम् । परेशस्य तनो रम्यं दीपादुत्पन्नदीपवत् ॥ इशानं सर्वलोकानां योगिध्येयं सनातनम् । सर्वोपनिषदामर्थमनन्तं परमेश्वरम् ॥ जगत्सर्गस्थितिलयहेतुभूतमनामयम् । शरण्यं सर्वभूतानां सर्वभूतमयं शुभम् ॥ समुत्पन्ने जगन्नाथे देवदुन्दुभयो दिवि । विनेदुः पुष्पवर्षाणि वपुः सुरसत्तमाः॥ प्रजापतिमुखा देवा विमानस्था नभस्तले । तुष्टुवुर्मुनिभिः सार्धं हर्षपूर्णाङ्गविह्वलाः॥ जगुर्गन्धर्वपतयो नऋतुश्चाप्सरोगणाः । वबुः पुण्याः शिवा वाताः सुप्रभोऽभूदिवाकरः॥ ७१ जज्वलुस्त्वग्नयः शान्ता विमलाश्च दिशो दश । ततः स राजा हर्षेण पुत्रं दृष्ट्वा सनातनम् ॥ ७२ पुरोधसा वसिष्ठेन जातकर्म तदाऽकरोत् । नाम चास्मै ददौ रम्यं वसिष्ठो भगवांस्तदा ॥ ७३ श्रियः कमलवासिन्या रमणोऽयं महाप्रभुः । तस्माच्छ्रीराम इत्यस्य नाम सिद्धं पुरातनम् ॥ ७४ सहस्रनाम्नां श्रीशस्य तुल्यं मुक्तिप्रदं नृणाम् । विष्णुमासि समुत्पन्नो विष्णुरित्यभिधीयते ॥७५ एवं नामास्य दत्त्वाऽथ वसिष्ठो भगवानृषिः। परिणीय नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ॥७६ संकीर्त्य नामसाहस्रं मङ्गलार्थ महात्मनः । विनिर्ययौ महातेजास्तस्मात्पुण्यतमाद्गृहात् ॥ ७७ राजाऽथ विप्रमुख्येभ्यो ददौ बहुधनं मुदा । गवामयुतदानं च कारयामास धर्मतः ॥ ७८ ग्रामाणां शतसाहस्रं ददौ रघुकुलोत्तमः । वस्त्रैराभरणैर्दिव्यैरसंख्येयैर्धनैरपि ॥ विष्णोः संतुष्टये तत्र तर्पयामास भूसुरान् । कौशल्या च सुतं दृष्ट्वा रामं राजीवलोचनम् ॥ ८० फुल्लारविन्दहस्ताभं पद्मतुल्यपदान्वितम् । तस्य श्रीपादकमले हस्ताजे च वरानने ॥ शङ्खचक्रगदापद्मध्वजवज्रादिचिह्निते । दृष्ट्वा वक्षसि श्रीवत्सं कौस्तुभं वनमालया ॥ तस्याङ्गे सा जगत्सर्वं सदेवासुरमानुषम् । स्मितवक्त्रे विशालाक्षि भुवनानि चतुर्दश ॥ ८३ निश्वासे तस्य वेदांश्च सेतिहासान्महात्मनः । द्वीपानब्धिगिरीस्तस्य जघने वरवणिनि ॥ ८४ नाभ्यां ब्रह्मशिवौ तस्य कर्णयोश्च दिशः शुभाः। नेत्रयोर्वद्विसूर्यो च घ्राणे वायुं महाजवम् ८५ सर्वोपनिषदामर्थं दृष्ट्वा तस्य विभूतयः । दृष्ट्वा भीता वरारोहे प्रणम्य च पुनः पुनः ॥ ८६ हपोश्रुपूर्णनयना प्राञ्जलिवाक्यमब्रवीत् ॥
कौशल्योवाचधन्याऽस्मि देवदेवेश लब्ध्वा त्वां तनयं प्रभो । प्रसीद मे जगन्नाथ पुत्रस्नेहं प्रदर्शय ॥ ८८
ईश्वर उवाचएवमुक्तो हृषीकेशो मात्रा सर्वगतो हरिः । मायामानुपतां प्राप्य शिशुभावाहुरोद सः॥ ८९
७९
१ क. ज. श. फ. अर्धम प्रददतुस्ते त । २ ङ. शुभ्रव । ३ झ. र्णाश्रुवि ।

Page Navigation
1 ... 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697