Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८९०
[ ६ उत्तरखण्डे
महामुनिश्रीव्यासप्रणीतंअथ षट्सप्तत्यधिकद्विशततमोऽध्यायः ।
-
श्रीरुद्र उवाचसत्राजितस्य तनया नाम्ना सत्या यशस्विनी । पृथिव्यंशेन संभूता भार्या कृष्णस्य चापरा ॥१ वैवस्वती महाभागा कालिन्दी नाम नामतः । तृतीया तस्य भार्या सा लीलांशेन समुत्थिता॥२ विन्दानुविन्दस्य सुतां मित्रविन्दां शुचिस्मिताम् । स्वयंवरस्थितां कन्यामुपयेमे जनार्दनः ॥ ३ पाशेनैकेन बद्ध्वा तान्वृषभान्सप्त दुर्दमान् । वीर्यवाशुक्लां(न्सत्यां) जग्राह पद्मपत्रायतेक्षणः ॥४ सत्राजितो महारत्नं स्यमन्ताख्यं महीपतिः। अनुजाय ददौ सोऽयं प्रसेनाय महात्मने ॥ ५ ययाचे तं मणिवरं कदाचिन्मधुसूदनः । उवाच वासुदेवं तं प्रसेनः प्रसभं तदा ॥ ६
प्रसेन उवाचभारानष्ट सुवर्णानि नित्यं प्रसवते मणिः । तस्मात्कस्य न दातव्यं स्यमन्ताख्यमिदं मया ॥ ७
महादेव उवाचकृष्णस्तु तदभिप्रायं ज्ञात्वा तूष्णीमुवास ह । कदाचिन्मृगयां कर्तुं कृष्णः सर्वैर्यदूत्तमैः॥ ८ प्रविवेश महारण्यं प्रसेनाद्यैर्महावलैः । [*प्रत्येकं वै मृगान्हन्तुमनुयाताः सहस्रशः॥ ९ एक एव महारण्ये प्रसेनो दूरमागतः] । तं सिंहो दुष्टमासाद्य हत्वा रत्नं जहार सः॥ १० तं सिंहं जाम्बवान्हत्वा मणिं गृह्य महाबलः । प्रविवेश बिलं तूर्ण दिव्यस्त्रीभिनिषेवितम् ॥ ११ तस्मिन्नस्तं गते सूर्ये वासुदेवः सहानुगः । चतुर्थ्यामुदितं चन्द्रं दृष्ट्वा स्वं पुरमाविशत् ।। १२ ततः सर्वे पुरजनाः कृष्णं प्रोचुः परस्परम् । हत्वा प्रसेनं गोविन्द आगमद्वारकां वने ॥ १३ स्यमन्तकं मणिवरमगृह्णादविशङ्कया । तदाकर्ण्य हरिस्तस्मिन्दारकाजनभाषितम् ॥ १४ अज्ञलोकभयात्सर्वैर्यदुभिर्गहनं ययौ । दर्शयामास तान्सर्वान्सिंहन निहतं वने ॥ . १५ लब्धात्मशुद्धिस्तत्रैव संस्थाप्य महतीं चमूम् । एकः शागिदापाणिजगाम गहनं वनम् ॥ १६ दृष्ट्वा महाबिलं कृष्णः प्रविवेशाविशङ्कितः । तत्र नानामणिवरद्योतिते विमले गृहे ॥ १७ सुतं जाम्बवतो धात्री दोलामारोप्य लीलया । दोलामुखे मणिं धृत्वा दोलयन्गायती मुदा १८ सिंहः प्रसेनमवधीसिहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥ १९ तच्छ्रुत्वा वासुदेवोऽथ शॉ दध्मौ प्रतापवान् । तेन नादेन महता निर्जगामाथ जाम्बवान् ॥२० तयोर्युद्धमभूद्घोरं दशरात्रं निरन्तरम् । मुष्टिभिर्वज्रकल्पैश्च सर्वभूतभयावहम् ॥ कृष्णस्य बलवृद्धिं च तथाऽऽत्मवलसंक्षयम् । अवेक्ष्य पूर्ववचनं बुबुधे परमात्मनः॥ २२ सोऽयं रामोऽवतीर्णोऽत्र धर्मत्राणाय वै पुनः । समागतो मम स्वामी दातुं मम मनोरथम् ॥२३ एवं ज्ञात्वाऽथ ऋक्षेन्द्रो निवर्त्य रणकर्म तत् । प्राञ्जलिः प्राह गोविन्दं कोऽत्र कोऽसीति विस्मयात् ॥ निवर्त्य कदनं शोरिः प्रोचे गम्भीरया गिरा ॥
२४ कृष्ण उवाचपुत्रोऽहं वसुदेवस्य वासुदेव इतीरितः । मम रत्नं स्यमन्ताख्यं हृतवांस्त्वं सुनिर्भयः॥ तद्दीयतां च शीघ्रं मे अन्यथा वधमेष्यसि ॥
* धनुश्चिह्रान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१झ. फ. महामणिम् ।

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697