Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८४२ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेस्त्रोत्सङ्गे स्त्रापयित्वा च ददर्शासौ मुखं हरेः(रिः) । विष्णुनिन्दाकृतं पापं तथा वैणवद्वेषजम् ।। नृसिंहस्पर्शनादेव निर्भस्मितमभूत्तदा । अथ दैत्येश्वरस्यासौ महगात्रं नृकेसरी ॥ १२० नविदारयामास तीक्ष्णैर्वजनिभैघनैः । स निर्मलात्मा दैत्येन्द्रः पश्यन्साक्षान्मुखं हरेः ॥१२१ नखैर्निभिन्नहृदयः कृतार्थो विजहावसून् । तगात्रं शतधा भित्त्वा नखैस्तीक्ष्णैर्महाहरिः॥ १२२ आकृष्यान्त्राणि दीर्घाणि कण्ठे संसक्तवान्प्रियात् । अथ देवगणाः सर्वे मुनयश्च तपोधनाः॥ ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः । ते प्रसादयितुं भीता ज्वलितं विश्वतोमुखम् ॥१२४ मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् । हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनीम् ।। १२५ विष्णोनित्यानवद्यागी ध्यात्वा नारायणी शुभाम् । देवीसूक्तं जपन्भक्त्या(न्तो वै) नमश्चक्रुः सनातनीम् ॥ तैश्चिन्त्यमाना सा देवी तत्रैवाऽऽविरभूत्तदा । चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता ॥ १२७ - दुकूलवस्त्रसहिता दिव्यमालानुलेपना । तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः॥ १२८ ऊचुः पाञ्जलयो देवी प्रसन्नं कुरु ते प्रियम् । त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु ॥
महादेव उवाचइत्युक्ता सहसा देवी प्रियं प्राप्य जनार्दनम् । प्रणिपत्य नमस्कृत्य प्रसीदेति उवाच तम् ॥१३० तां दृष्ट्वा महिषी स्वस्य प्रियां सर्वेश्वरो हरिः। रक्षःशरीरजं क्रोधं तत्याज स तु तत्क्षणात् ॥ अङ्कमादाय तां देवीं समाश्लिष्य दयानिधिः । कृपासुधादृष्ट्या वै निरैक्षत महाहरिः॥ १३२ ततो जय जयेत्युच्चैः स्तुवतां नमतां तदा । तद्यथादृष्टितुष्टानां सानन्दः संभ्रमोऽभवत् ॥ १३३ ततो देवगणाः सर्वे हर्षनिर्भरमानसाः । ऊचुः प्राञ्जलयो देवं नमस्कृत्य जगत्पतिम् ॥ १३४
देवगणा ऊचुःद्रष्टुमत्यद्भुतं तेजो न शक्तास्ते जगत्पते । अत्यद्भुतमिदं रूपं बहुवाहुपदाङ्कितम् ॥ १३५ जगत्रयं समाक्रान्तं तेजस्तीक्ष्णतरं तव । द्रष्टुं स्थातुं न शक्ताः स्म सर्व एव दिवौकसः॥ १३६ ___महादेव उवाचअर्थितस्तु विबुधैस्तेजस्तदतिभीषणम् । उपसंहृत्य देवेशो बभूव सुखदर्शनः ॥ १३७ शरत्कोटीन्दुसंकाशः पुण्डरीकनिभेक्षणः । सुधामयसटापुञ्जविद्युत्कोटिनिभः शुभः॥ १३८ नानारत्नमयर्दिव्यैः केयूरैः कटकान्वितैः । बाहुभिः कल्पवृक्षस्य शाखौघेरिव सत्फलैः ॥१३९ चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः । जपाकुसुमसंकाशैः शोभितः करपङ्कजैः॥ १४० शङ्खचक्रगृहीताभ्यामुद्धाहुभ्यां विराजितः । वरदाभयहस्ताभ्यामितराभ्यां नृकेसरी ॥ १४१ श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । उद्यदिनकरामाभ्यां कुण्डलाभ्यां विराजितः १४२ हारकेयूरकटकैर्भूषणैः समलंकृतः। सव्याङ्गस्थश्रिया युक्तो राजते नरकेसरी ॥ १४३ लक्ष्मीनृसिंहं तं दृष्ट्वा देवताः समहर्षयः । आनन्दाश्रुजलैः सिक्ता हर्षनिर्भरचेतसः॥ १४४ आनन्दसिन्धुमनास्ते नमश्चक्रुनिरन्तरम् । अर्चयामासुरात्मेशं दिव्यपुष्पसमर्पणैः ॥ १४५ रत्नकुम्भैः सुधापूर्णरभिषिच्य सनातनम् । वस्त्रैराभरणैर्गन्धैः पुष्पै पैमनोरमैः ॥ १४६ . दिव्यनिवेदितैर्दीपैरर्चयित्वा नृकेसरिम्(?) । तुष्टुवुर्दिव्यस्तुतिभिर्नमश्चकुर्मुहुर्मुहुः॥ १४७ ततः प्रसन्नो लक्ष्मीशस्तेपामिटान्वरान्ददौ । ततो देवगणेः सार्ध सर्वेशो भक्तवत्सलः ॥ १४८ महादं सर्वदैत्यानां चक्रे राजानमव्ययम् । आश्वास्य भक्तं प्रह्लादमभिषिच्य सुरोत्तमैः ॥ १४९

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697