Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
३६८
३७०
३७१
३७२
१७५
३७८
स्त्रीभिरन्तःपुरस्थाभिर्देवकी तत्र संस्थिता । मुखं पुत्रस्य ददृशे साश्रुपूर्णक्षणा शुभा ॥ ताभिराश्वासिता देवी भवनान्तरमाविशत् । ततो देवगणाः सर्वे विमानस्था नभस्तले || ३६९ तुष्टुवुर्जयशब्देन पुण्डरीकाक्षमच्युतम् । जहि कंसमिति प्राहुरुच्चैर्देवा मरुद्गणाः ।। एतस्मिन्नन्तरे तत्र तूर्यघोषनिनादिते । आसेदतुर्महामलौ यदुसिंहौ महाबलौ || चाणूरेण तु गोविन्दो मुष्टिकेन हलायुधः । युयुधाते महात्मानौ नीलश्वेताद्रिसंनिभौ ॥ मल्लयुद्धविधानेन मुष्टिभिः पादताडनैः । बभूव कदनं घोरं देवानां च भयावहम् ॥ ३७३ चाणूरेण चिरं कालं क्रीडित्वाऽथ जनार्दनः । निष्पिष्य गात्रं मल्लस्य पातयामास लीलया ३७४ स पपात महीपृष्ठे संवमन्रुधिरं बहु । ममार स महामलो देवदानवैदुःखदः ॥ मुष्टिकेन तथा रामश्चिरकालम[*युध्यत । मुष्टिभिस्ताडयामास तस्य वक्षसि वीर्यवान् ॥ ३७६ भिन्नास्थिस्नायुबन्धोऽसौ पपात धरणीतले । ततः प्रदुद्रुवुः सर्वे मल्ला दृष्ट्वा पराक्रमम् ॥ ३७७ कंसो महद्भयं तीव्रमाविशद्वेदनातुरः । एतस्मिन्नन्तरे वीरौ रामकृष्णौ दुरासदौ ॥ आरोहतुर्म (तां महात्मानौ प्रत्यक्प्रासादमूर्जितम् । ताडयित्वा तलेनैव कंसं मूर्ध्नि जनार्दनः ३७९ अपातयद्धरापृष्ठे प्रासादशिखराद्धरिः । स तु निर्भिन्नसर्वाङ्गी धरण्यां त्यक्तजीवितः ॥ ३८० कृष्णेन निहते कंसे रामोऽपि सुमहाबलः । तस्यानुजं सुनामानं मुष्टिनैव जघान ह ॥ धरण्यां पातयामासानुजं च धरणीधरः । हत्वा कंसं दुरात्मानं सानुजं रामकेशवौ ॥ पित्रोः समीपमागम्य भक्त्या चैव प्रणेमतुः । देवकी वसुदेवश्च परिष्वज्य मुहुर्मुहुः ॥ स्नेहेन मूर्क्युपाघ्राणं चक्रतुः पुत्रलालसौ । तयोरुपरि देवक्याः क्षीरं वट्टषतुः स्तनौ ॥ तत आश्वास्य पितरौ रामकृष्णौ बहिर्गतौ । एतस्मिन्नन्तरे देवि देवदुन्दुभयो दिवि ।। विनेदुः पुष्पवर्षाणि वपुस्त्रिदशेश्वराः । स्तुत्वा मरुद्गणैर्दिव्यैर्नमस्कृत्य जनार्दनम् ॥ परं हर्षमनुप्राप्य लोकान्स्वान्स्वान्प्रपेदिरे । नन्दगोपं नमस्कृत्य गोपवृद्धांच केशवः ॥ रामेण सह धर्मात्मा मुद्रा संपरिषस्वजे । बहुरत्नधनं तस्मै ददौ प्रीत्या जनार्दनः ॥ सर्वांस्तान्गोपवृद्धांच वस्त्रैराभरणादिभिः । बहुभिर्धनधान्यैश्व पूजयामास केशवः ॥ विसृष्टास्तेन कृष्णेन नन्दगोपपुरोगमाः । प्रययुर्गोत्रजं दिव्यं हर्षशोकसमन्विताः ॥ मातामहं समासाद्य रामकृष्णौ दुरासदौ । बन्धाद्विमोचयित्वाऽथ समाश्वास्य मुहुर्मुहु: ।। ३९१ चक्रे तस्याभिषेकं तु तद्राज्ये मधुसूदनः । अकारयद्विजैः श्रेष्ठैः स कंसस्यौर्ध्वदैहिकम् || ३९२ अक्रूरप्रमुखान्राज्ये संस्थाप्य यदुपुंगवान् । राजानमुग्रसेनं तु कृत्वा धर्मेण मेदिनीम् ॥ पालयामास धर्मात्मा वसुदेवसुतो हरिः ॥
३८१
३८२
१८३
३८४
३८५
३८६
३८७
३८८
३८९
३९०
३९३
१८८४
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते कंसवधनिरूपणं नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७२ ॥
आदितः श्लोकानां समथ्यङ्काः – ४७५४३
* धनुश्चिद्दान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ फ 'रुच्चैः शब्दैर्मरु | २ फ. भूतले । ३ झ. 'वदर्पहा । मु ।

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697