Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८८८ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेउपयेमे विधानेन स रामस्तां च रेवतीम् । रमयामास रेवत्या शच्या इव सुरेश्वरः ॥ १२ विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः । बभूवुस्तस्य पुत्रास्तु रुक्मिप्रभृतयः शुभाः १३ तेषामवरजा कन्या रुक्मिणी वरवर्णिनी । कमलांशेन संभूता सर्वलक्षणसंयुता ॥ १४ राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येष्वप्यवतारेषु विष्णोरेषा सहायिनी ॥ १५ हिरण्यकहिरण्याक्षौ संभूतौ द्वापरे पुनः । शिशुपालो दन्तवक्त्र इति नाम्ना समन्वितौ ॥ १६ चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ । रुक्मिणी शिशुपालाय दातुमैच्छन्नृपात्मजः ॥ १७ तं नेच्छति पतिं सा तु शिशुपालं शुभानना । बाल्यात्मभृति वै विष्णुमनुरक्ता दृढव्रता ॥ १८ उदिश्य कृष्णं भर्तारं सुराणामर्चनं सदा । चकार रुक्मिणी कन्या दानानि विविधानि च १९ व्रतचयोपरा भूत्वा ध्यायन्ती पुरुषोत्तमम् । आत्मेशं स्वस्य भतारमुवास पितृमन्दिरे ॥ २० कर्तुं तु शिशुपालाय (लेन) विवाहं पार्थिवोत्तमः । चकार यत्नं पुत्रेण रुक्मिणा सह धीमता२१ पुरोहितसुतं विमं प्रेषयामास रुक्मिणी । उद्दिश्य कृष्णं भर्तारं स तूर्ण द्वारकां ययौ ॥ २२ समेत्य कृष्णं रामं च ताभ्यां विधिवचितः । एकान्ते सर्वमाचष्ट रुक्मिणीभाषितं तयोः॥२३ तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता । सर्वशस्त्रास्त्रसंपूर्ण रथमाकाशगं प्रभू ॥ २४ आरुह्य सूतमुख्येन दारुकेण महात्मना । विदर्भनगरी तूर्ण जग्मतुः पुरुषोत्तमौ ॥ २५ राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः । जरासंधमुखाः सर्वे शिशुपालस्य धीमतः॥ २६ तस्मिन्नुदाहसमये रुक्मिणी रुक्मभूषणा । निःसृतार्चयितुं दुर्गा सखीभिर्नगराहिः॥ २७ तदैव संध्याकाले तु संप्राप्तो देवकीसुतः । रथस्थां तां च जग्राह बलवान्मधुसूदनः ॥ २८ सहसा रथमारोप्य ययौ तूर्ण स्वमालयम् । [*ततः क्रोधसमाविष्टा जरासंधमुखा नृपाः॥ २९ रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः] । अनुयाता हरिं क्रुद्धाश्चतुरङ्गबलान्विताः ॥ ३० बलभद्रो महाबाहुँरवरुह्य रथोत्तमात् । लागलं मुसलं गृह्य निजघान रणे रिपून् ॥ ३१ स्थानश्वान्महानागांस्तथा पादचरानपि । लाङ्गलमुसलाभ्यां वै निजघान बलाद्रणे ॥ ३२ तस्य लागलपातेन चूर्णिता रथपतयः । नागाश्च पतिता भूमौ वज्रेणेव महीधराः॥ ३३ निभिन्नमस्तकाः सर्वे वमन्तो रुधिरं बहु । क्षणेनैव हतं सैन्यं बलरामेण वै तदा ॥ ३४ सावं सनागं सरथं सपदाति महारणे । समन्तात्समरे तत्र सुस्रुवुः शोणितापगाः॥ ३५ संभनाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः । कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाली ॥ ३६ धनुरुद्यम्य वाणोधैस्ताडयामास शाङ्गिणम् । ततः प्रहस्य गोविन्दः शार्ङ्गमादाय लीलया ॥३७ जघानैकेन बाणेन रथाश्वांस्तस्य सारथिम् । रथं ध्वजपताकां च चिच्छेद धरणीधरः॥ ३८ विरथः खड्गमादाय धरण्यां स उपस्थितः । कृष्णस्तु खडं चिच्छेद बाणेनैकेन वीर्यवान् ॥ ३९ ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत् । तं तु जग्राह वीर्येण निवध्य निबिडं हरिः॥ ४० तीक्ष्णं झुरं समादाय प्रहसन्मधुसूदनः । शिरसो मुण्डनं कृत्वा मुमोच च जनार्दनः ॥ ४१
* अयं श्लोकः क. ज. झ. फ. पुस्तकस्थः ।
१झ. °न रामस्तां च शुभे दिने । र । २ झ. हिः । एतस्मिन्नेव का । ३ ङ. अ. "हुरारुह्य रयमुत्तमम् । ला । ४.अ.न वरानरीन् । ५ झ. फ.म् । तथा पताकां चापं च चि। क. ज. झ.फ. तं जग्राह रणे वीरं नि । ७ झ, क्षुरप्रमा।

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697