Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
'
पद्मपुराणम् ।
१८३१
२६२ द्विपट्यधिकद्विशततमोऽध्यायः ] गर्हितान्नं न चाश्नन्ति पितरश्च दिवौकसः । एकादश्यां न भोक्तव्यं सुरां वा न पिवेत्कचित्१५ ब्राह्मणं नैव हन्यात्तुं सममेतत्रयं मतम् । [तस्मादेकादशीं शुद्धा ( एकादश्यां तु शुद्धाया ) मुपवासं समाचरेत् ] ।। १६
१७
२५
२६
दशमीमिश्रितां तां तु प्रयत्नेन विवर्जयेत् । अरुणोदय वेलायां दशमी मिश्रिता भवेत् ॥ तां त्यक्त्वा द्वादशी शुद्धामुपोपेदविचारयन् । कलायां विद्यमानायां सूर्यस्योदयनं प्रति ।। १८ त्रयोदश्यां तथा देवी द्वादशी परिविद्यते । तथा च [ + द्वादशी शुद्धा छुपवासे विधीयते ।। १९ अरुणोदयवेलायां कृत्यं सर्व समाचरेत् । कलायामपि ] द्वादश्यां पारणं तत्र चोदितम् ॥ २० शुद्धामेकादश चापि त्यजेदत्र न संशयः । कलाऽप्येकादशी यत्र द्वादश्यामुदिते खौ || सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्विजः । एवं विधिं विनिश्चित्य समुपोप्यं हरेर्दिनम् ।। सायमाद्यन्तयोरह्नोः सायं प्रातस्तु मध्यमे । तत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम् ॥ दशम्यामेकभुक्तस्तु नारीसंगमवर्जितः । अवनीतल्पशायी च परेऽहनि वसेच्छुचिः ॥ धात्रीफलानुलिप्ताङ्गः स्नानं संध्यां समाचरेत् । उपवासपरो भूत्वा रात्रौ संपूजयेद्धरिम् ॥ पाषण्डिनं विकर्मस्थं पतितं श्वपचं तथा । नावलोकेन संभाषेन्न स्पृशेत्तत्र वैष्णवः ॥ अवैष्णवस्तु यो विप्रः स पापण्डः प्रकीर्तितः । शिखोपवीतत्यागी च विकर्मस्थ इतीरितः।। २७ महापापोपपापाभ्यां युक्तः पतित उच्यते । अन्त्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः ॥ २८ रात्रौ संपूज्य देवेशं जागरं च समाचरेत् । गन्धपुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः ॥ जपैः स्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः । ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ॥ स्नात्वा सम्यग्विधानेन संतर्प्य पितृदेवताः । पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ॥ ३१ कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगन्धिभिः । दीपान्नी राजयेत्तत्र शतमष्टोत्तरं ततः । शतपत्रकृतां मालां ताभ्यां सम्यनिवेदयेत् । धूपं दीपं च नैवेद्यं ताम्बूलं च समर्पयेत् ॥ ३३ शर्करासहितं दिव्यं पायसान्नं समर्पयेत् । कर्पूरेण च संयुक्तं ताम्बूलं च निवेदयेत् ॥ प्रदक्षिणं नमस्कारं कृत्वा भक्त्या समन्वितः । आज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा ॥ ३५ प्रत्यृचं पुरुषसूक्तेन श्रीसूक्तेन च पायसम् । ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुञ्जीत वाग्यतः ३६ [पुराणादिप्रपाठेन क्षपयेत्तद्दिनं महत् । क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत् ।। ३७ एवं संपूज्यमानः स द्वादश्यां कमलापतिः ] । क्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम् ॥ ३८ इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम् । किमन्यच्छ्रोतुकामाऽसि तद्वक्तव्यं ब्रवीम्यहम् ॥
२९
३०
३२
३४
३९
इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे द्वादशीमाहात्म्यकथनं नाम द्विषष्ट्यधिकद्विशततमोऽध्यायः ॥ २६२ ॥
आदितः श्लोकानां समथ्यङ्काः - ४६१८१
२१
२२
२३
२४
* इदम झ. फ. पुस्तकस्थम् । + धनुश्चिहान्तर्गतः पाठः, झ. फ. पुस्तकस्थः । * धनुश्चिहान्तर्गतः पाटो झ. फ. पुस्तकस्थः ।
१ झ. फ. तु इत्येषा वैदिकी श्रुतिः । त । २ङ न. 'तः । संध्योप । ३ झ. फ. 'क्तो देवि तत्रैष नि । ४ झ. "था धुपे' । ५ झ. विशिष्यते ।

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697