Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
महामुनिश्रीव्यासप्रणीतं- [ ६ उत्तरखण्डेशुद्धसत्त्वमयो विष्णुः कल्याणगुणसागरः । नारायणः परं ब्रह्म विप्राणां दैवतं हरिः॥ ९० ब्रह्मण्यः श्रीपतिर्विष्णुर्वासुदेवो जनार्दनः । ब्रह्मण्यः पुण्डरीकाक्षो गोविन्दो हरिरच्युतः॥९१ स एव पूज्यो विप्राणां नेतरः पुरुषर्षभः । मोहाद्यः पूजयेदन्यं स पाषण्डी भविष्यति ॥ ९२ स्मरणादेव कृष्णस्य विमुक्तिः पापिनामपि । तस्य पादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् ९३ स्वर्गापवर्गदं नृणां ब्राह्मणानां विशेषतः। विष्णोनिवेदितं नित्यं देवेभ्यो जुहुयाद्धविः ॥ ९४ पितृभ्यश्चैव तद्दद्यात्सर्वमानन्त्यमश्नुते । यो न दद्याद्धरे(क्तं पितॄणां श्राद्धकर्मणि ॥ ९५ अश्नन्ति पितरस्तस्य विण्मूत्रं सततं द्विजाः । तस्माद्विष्णोः प्रसादो वै सेवितव्यो द्विजन्मनाम् । इतरेषां तु देवानां निर्माल्यं गर्हितं भवेत् । सकृदेव हि योऽश्नाति ब्राह्मणो ज्ञानदुर्लभः ॥ ९७ निर्माल्यं शंकरादीनां स चाण्डालो भवेद्धृवम् । कल्पकोटिसहस्राणि पच्यते नरकाग्निना ॥९८ निर्माल्यं भो द्विजश्रेष्ठा रुद्रादीनां दिवौकसाम् । रक्षोयक्षपिशाचानं मद्यमांससमं स्मृतम् ॥ ९९ तह्राह्मणैर्न भोक्तव्यं देवानां भुञ्जि(नामा)तं हविः । तस्मादन्यं परित्यज्य विष्णुमेव सनातनम् पूजयध्वं द्विजश्रेष्ठा यावज्जीवमतन्द्रिताः । तद्विष्णोः परमं धाम सत्यं ज्योतिरसंशयाः॥ १०१ तापादिपञ्चसंस्कारैरन्विष्य शुभचेतसा । अप्राकृतं हरिं सम्यगर्चयध्वं द्विजर्षभाः॥ १०२ चक्राङ्कितभुजा विप्रा भवन्त्यप्राकृताः शुभाः। चक्रलाञ्छनहीनास्तु प्राकृतास्तामसाः स्मृताः॥ तस्मात्माकृतसंसर्गपापौघदहनं हरेः । प्रतप्तं बिभृयाञ्चक्रं शङ्ख च भुजमूलयोः ॥ १०४ ऊर्ध्वपुण्ड्राणि चाङ्गेषु धृत्वा शास्त्रोक्तमार्गतः। अर्चयेन्मन्त्ररत्नेन विधिना पुरुषोत्तमम् ॥ १०५ तस्य प्रसादसेवां च कुर्यानित्यमतन्द्रितः । तस्याऽऽवरणपूजायां त्रिदशानर्चयेत्सदा ॥ १०६ तमेव सर्वयज्ञानां भोक्तारं परमेश्वरम् । ज्ञात्वा वै जुहुयादद्याज्जपेद्वै सततं द्विजाः॥ १०७
वसिष्ठ उवाचएवमुक्तास्तु ते सर्वे ऋषयः क्षीणकल्मषाः । नमस्कृत्य भृगु सम्यगूचुः पाञ्जलयस्तदा ॥१०८
ऋषय ऊचुःभगवन्संशयच्छेत्ता त्वमेव द्विजसत्तम । त्वं वै लोके गतिब्रह्मस्त्वमेव परमा गतिः॥ १०९ त्वमेव परमो धर्मस्त्वमेव परमं तपः । त्वत्प्रसादाद्वयं विप्रा भविष्यामो हि नान्यथा ॥ ११०
वसिष्ठ उवाचएवं स्तुत्वा भृगु विप्रं सर्व एव महर्षयः । तस्मात्संप्राप्तमन्त्रा वै पूजयामासुरच्युतम् ॥ १११ एतत्ते सर्वमाख्यातं प्रसङ्गात्पार्थिवात्मज । रामस्य हस्तकमलस्पर्शनाद्वै नृपोत्तम ॥ ११२ भविष्यत्यमलं तच्च रूपं लोकविहितम् । राघवः सर्वदेवानां पावनः पुरुषोत्तमः॥ ११३ पण शाश्च तेनैव विमलाः शंकरादयः। सर्वेषामपि देवानां पिता माता जनार्दनः ॥ ११४ प्राता च सर्वलोकानां वत्सलो गुणसागरः । तमेव शरणं गच्छ यदीच्छसि परं पदम् ॥११५ .. एतत्ते सर्वमाख्यातं पुराणं वेदसंमितम् । ब्रह्मणा कथितं राजन्मनोः स्वायंभुवेऽन्तरे ॥ ११६ मंस्विदं श्रावयेन्नित्यं पठेद्वा मुसमाहितः । अनन्यभक्तिः श्रीशस्य जायते तस्य सर्वदा ॥११७ . विद्यार्थी लभते विद्यां धर्मार्थी धर्ममामुयात् । मोक्षार्थी लभते मोक्षं कामार्थी लभते सुखम् ११८ नदियां श्रवणे सूर्यचन्द्रयोग्रहणे तथा । अमावास्यां पौर्णमास्यां पठेद्भक्तिसमन्वितः॥ ११९ लोकाध श्लोकपादं वा पठेद्यस्तु समाहितः । अश्वमेधसहस्रस्य फलं प्रामोत्यसंशयम् ॥ १२०

Page Navigation
1 ... 694 695 696 697