Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१९१२
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
कैलासशिखरे रम्ये विष्णुमाराध्य शंकरः । उपविष्टस्ततो भोक्तुं पार्वतीं शंकरोऽब्रवीत् ॥ १६
शंकर उवाच -
पार्वत्येहि मया सार्धं भोक्तुं भुवनवन्दिते ॥
१७
वसिष्ठ उवाच -
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् । ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो ।। १८ वसिष्ठ उवाच -
ततस्तां पार्वतीं प्राह प्रहसन्परमेश्वरः ||
१९
शंकर उवाच
२१
धन्याऽसि कृर्तपुण्याऽसि विष्णुभक्ताऽसि पार्वति । दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि२० राम रामेति रामेऽतिरमे रामे मनोरमे । सहस्रनामे तत्तुल्यं रामनाम वरानने ॥ रकारादीनि नामानि शृण्वतो मम पार्वति । मनः प्रसन्नतां याति रामनामाभिशङ्कया ॥ रामेत्युक्त्वा महादेवि भुङ्क्ष्व सार्धं मयाऽधुना ॥
२२
वसिष्ठ उवाच --
ततो रामेति नामोक्त्या सहाभुङ्काथ पार्वती । ततो भुक्ता महादेवी शंभुना सह संस्थिता ॥ पप्रच्छ तं महादेवं प्रीतिप्रवणमानसा ॥
२३
पार्वत्युवाच -
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम् । तस्यापराणि नामानि सन्ति चेद्रावणद्विषः ॥ कथ्यतां मम देवेश तत्र मे भक्तिरुत्थिता ॥
श्रीमहादेव उवाच -
I
२७
२८
शृणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वति । लौकिका वैदिकाः शब्दा ये केचित्सन्ति पार्वति नामानि रामचन्द्रस्य सहस्रं तेषु चाधिकम् । तेषु चात्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् || २६ विष्णोरेकैकनामैव सर्ववेदाधिकं मतम् । तादृङ्नामसहस्राणि रामनाम समं मतम् ॥ जपतः सर्वमत्रांश्च सर्ववेदांश्च पार्वति । तस्मात्कोटिगुणं पुण्यं रामनाम्न्नैव लभ्यते ॥ नामानि शृणु रामस्य मुख्यानि शुभदर्शने । ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये २९ ॐ श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः । राजीवलोचनः श्रीमान्राजेन्द्रो रघुपुंगवः ॥ ३० जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः । विश्वामित्रप्रियो दान्तः शरण्यत्राणतत्परः ।। ३१ वालप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः । सत्यत्रतो व्रतफलः सदाहनुमदाश्रयः ॥ कौसलेयः खरध्वंसी विराधवधपण्डितः । विभीषणपरित्राता दशग्रीवशिरोहरः ॥ सप्ततालप्रभेत्ता च हरकोदण्डखण्डनः । जामदग्न्यमहादर्पदलनस्ताडकान्तकृत् ॥ वेदान्तपारो वेदात्मा भववन्धकं भेषजः । दूषणत्रिशिरोरिव त्रिमूर्तिस्त्रिगुणस्त्रयी ॥ त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः । त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत् ॥ ३६ अहल्यापावनश्चैव पितृभक्तो वरप्रदः । जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥
३२
३३
३४
३५
३७
२४
१ क. ज. झ. फ. °तकृत्याऽसि । २झ मभिस्तुल्यं । ३ झ. फ. रुत्तमा । श्री । ४ झ. जेता । ५ ङ. कपारगः । दूं । ६ ज. झ. फ. व्यपुण्यकृ" ।
:

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697