Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 665
________________ . २७४ चतुःसप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १८८७ मुचुकुन्द उवाचधन्योऽस्मि कृतकृत्योऽस्मि दर्शनात्परमेश्वर । अद्य मे सफलं जन्म जीवितं सफलं मम ॥ ६१ नमस्ते वासुदेवाय जगन्नाथाय शाङ्गिणे । दामोदराय देवाय तेजसां निधये नमः॥ ६२ अधोक्षजाय हरये नृसिंहवपुषे नमः । राघवाय नमस्तुभ्यं पुण्डरीकेक्षणाय च ॥ ६३ अच्युतायाविकाराय तथाऽनन्ताय ते नमः । गोविन्दाय नमस्तुभ्यं विष्णवे जिष्णवे नमः॥६४ नारायणाय श्रीशाय कृष्णाय परमात्मने । मुकुन्दाय नमस्तुभ्यं चतुर्ग्रहाय ते नमः॥ ६५ नमः परमकल्याण नमस्ते परमात्मने । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ६६ __ महेश्वर उवाचएवं स्तुत्वा तु गोविन्दं प्रणनाम पुनः पुनः। संतुष्टो भगवान्प्राह मुचुकुन्दं महामुनिम् ॥ ६७ भगवानुवाचवरं वृणीष्व राजर्षे यत्ते मनसि वर्तते ॥ ६८ महेश्वर उवाचसोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् । तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्॥ राजा तु मानुषं रूपं विहायाथ महामतिः । समानरूपमास्थाय देवस्य परमात्मनः ॥ वैनतेयं समारुह्य शाश्वतं पदमाविशत् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुन्दोपाख्यानं नाम त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥ २७३ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७६१३ अथ चतुःसप्तत्यधिकद्विशततमोऽध्यायः । -- -- - - श्रीरुद्र उवाचहत्वाऽथ यवनं तत्र मुचुकुन्देन धीमता । दत्त्वा तस्मै वरं(रां) मुक्तिं निष्क्रान्तो यदुनन्दनः ॥१ हतं च यवनं श्रुत्वा जरासंधः सुदुर्मतिः । युयुधे रामकृष्णाभ्यां स्ववलेन समावृतः॥ २ कृष्णेन निहतं सैन्यं सर्व तस्य दुरात्मनः । स पपात महीपृष्ठे मूर्छितो मगधाधिपः॥ ३ चिरेण लब्धसंज्ञस्तु विह्वलाङ्गो भयातुरः। न शशाक रणे योद्धं रामेण मगधेश्वरः॥ ४ विमुखः पाद्रवत्तूर्ण हतशेषवलानुगः । अजेयाविति तो मत्वा रामकृष्णौ महावलौ ॥ ५ तयोविरोधं त्यक्त्वाऽथ नगरी स्वां विवेश ह । अथ तो वसुदेवस्य तनयो सह सेनया ॥ ६ मथुरां त्यज्य नगरी द्वारकां प्रविवे(वि)शतुः । इन्द्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम् ॥७ कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा । वनवैदूर्यरचिती चन्द्रासनविचित्रिताम् ॥ ८ नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रविराजिताम् । तां प्राप्य रम्यां सुसभामुग्रसेनादयो नृपाः॥ ९ ५. मोदन्ते नैगमैः सार्ध दिवि देवगणा इव । इक्ष्वाकुवंशसंभूतो रैवतो नाम पार्थिवः ॥ १० कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम् । रामाय प्रददौ प्रीत्या रेवतीं नाम नामतः ॥ ११ १ झ. फ. त्रयीनाथाय । २ झ. फ. विश्वमहल । ३ क. ज. झ. फ. 'तां बहास'।

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697