Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२६५ पञ्चषष्ट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८४१ __महादेव उवाचइत्युक्त्वा सहसा खड्गमाकृष्य दितिजेश्वरः । प्रहादोरसि चिक्षेप हन्तुं खड़ेन तं रुषा ॥ ९० तस्मिन्क्षणे महाशब्दः स्तम्भे संश्रूयते भृशम् । संवाशनिसंरावैः खमिव स्फुटितान्तरम् ॥ ९१ तेन शब्देन महता दैत्यश्रोत्रविघातिना । सर्वे निपातिता भूमौ छिन्नमूला इव द्रुमाः॥ ९२ बिभ्यति संप्लुतं दैत्या मेनिरे वै जगत्रयम् । ततः स्तम्भे महातेजा निष्कान्तो वै महाहरिः॥९३ चकार सुमहाघोरं जगत्क्षयनिभं(करं) स्वनम् । तेन नादेन महता तारकाः पतिता भुवि ॥ ९४ नृसिंहं वपुरास्थाय तत्रैवाऽऽविरभूद्धरिः । अनेककोटिसूर्याग्नितेजसा सुसमावृतः॥ ९५ मुखे पञ्चाननप्रख्यः शरीरे मानुषाकृतिः । दंष्ट्राकरालवदनः स्फुरजिह्वावरोद्धतः ॥ ९६
ज्वालावलितकेशान्तस्तप्तालातेक्षणो विभुः । सहस्रबाहुभिर्दीधैः सर्वायुधसमन्वितैः ॥ ९७ " वृतो मेरुरिवाऽऽभाति बहुशाखनगान्वितः । दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः ॥ ९८
तस्थौ नृकेसरी तत्र संहर्तु सर्वदानवान् । तं दृष्ट्वा घोरसंकाशं नारसिंहं महाबलम् ॥ ९९ [*दग्धाक्षिपक्ष्मो दैत्येन्द्रो विह्वलाङ्गः पपात ह । प्रहादोऽथ तदा दृष्ट्वा नारसिंहोपमं हरिम् ] । जयशब्देन देवेशं नमश्चक्रे जनार्दनम् । ददर्श तस्य गात्रेषु नृसिंहस्य महात्मनः ॥ १०१ लोकान्समुद्रान्सद्वीपान्सुरगन्धर्वमानुषान् । अण्डजानां सहस्रं तु सटाग्रे तस्य दृश्यते ॥ १०२ दृश्यन्ते तस्य नेत्रेषु (नेत्रयोस्तस्य) सोमसूर्यादयस्तथा । [कर्णयोरश्विनौ देवौ दिशश्च विदिशस्तथा ॥ ललाटे ब्रह्मरुद्रौ च नभो वायुश्च नासिके । इन्द्राग्नी तस्य वक्त्रान्ते जिह्वायां च सरस्वती १०४ दंष्टासु सिंहशार्दूलशरभाश्च महोरगाः । कण्ठे च दृश्यते मेरुः स्कन्धेष्वपि(न्धेऽपि च) महाद्रयः।। देवतिर्यमनुष्याश्च बाहुष्वपि महात्मनः। नाभौ चास्यान्तरिक्षं च पादयोः पृथिवी तथा।।१०६ रोमस्वोषधयः सर्वाः पादपा नखपङ्क्तिषु । निःश्वासेषु च वेदाश्च साङ्गोपाङ्गसमन्विताः॥ १०७ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वाङ्गेषु प्रदृश्यन्ते गन्धर्वाप्सरसश्च ये ॥ १०८ इत्थं विभूतयस्तस्य दृश्यन्ते परमात्मनः। श्रीवत्सकौस्तुभोरस्कं वनमालाविभूषितम् ॥ १०९ शङ्खचक्रगदाखड़शाबिहेतिभिर्युतम् । सर्वोपनिषदामर्थं दृष्ट्वा दैत्येश्वरात्मजः ॥ ११० हर्षाश्रुजलसिक्ताङ्गः प्रणनाम मुहुर्मुहुः । दैत्येन्द्रस्तु हरिं दृष्ट्वा क्रोधान्मृत्युवशे स्थितः ॥ १११ योद्धं खडं समुद्यम्य नृसिंहं तमथाद्रवत् । अथ दैत्यगणाः सर्वे लब्धसंज्ञा महावलाः ॥ ११२ स्वान्यायुधानि चाऽऽधाय हरिं जनुस्त्वरान्विताः । पलालकाण्डानि यथा वह्नौ क्षिप्तान्यनेकशः तथैव भस्मतां यान्ति सहस्राण्यायुधानि वै । तान्यनेकानि दैत्यानां दृष्ट्वा नरहरिस्तदा ॥ ११४ सटैपैदाह च ज्वालामालाविरचितस्फुटैः । नृकेसरिसटोद्भूतवह्निना दानवा भृशम् ॥ ११५ निर्भस्मिताः क्षणात्सर्वे निःशेषं तदभृद्भलम् । प्रह्लादं सानुगं हित्वा भस्मिते रक्षसां वले॥११६ क्रोधादैत्यपतिः खड़माकृष्याभ्यप्रपद्यत । खड्गहस्तं तु दैत्येन्द्रं जग्राहेकेन वाहुना ॥ ११७ पातयामास देवेशो यथा शाखां महानिलः । गृहीत्वा पतितं भूमौ महाकायं नृकेसरी ॥ ११८
* धनुश्चिह्नान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + धनुश्चिद्वान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ ङ. अ. रीरूपः मं' । २ झ. फ. "कान्गिरीन्मप्ती । ३ झ. फ. "दयो ग्रहाः । । ४ ङ. दंष्ट्राग्रे । ५ झ. हु. निर्भत्मिताः ।

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697