Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८८२ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डे- . सहस्रनाम्ने नित्याय पुरुपाय नमो नमः । नमस्ते नागपर्यशायिने सौम्यरूपिणे ॥ ३१५ । केशवाय नमस्तुभ्यं पीतवस्त्रधराय च । लक्ष्मीधनकुचाश्लेपविमर्दोज्ज्वलवर्चसे ॥ श्रीधराय नमस्तुभ्यं श्रीशायानन्तरूपिणे ।
३१६ ईश्वर उवाचस्नानकाले पठेद्यस्तु देवं ध्यायन्सनातनम् । इमं स्तवं नरो भक्त्या महद्भिर्मुच्यते ह्यघैः ॥ ३१७ सर्वतीर्थफलं प्राप्य विष्णुसायुज्यमानुयात् । एवमन्तर्जले देवं स्तुत्वा [*भागवतोत्तमः ॥ ३१८ अर्चयामास जलजैः कुसुमैश्च सुगन्धिभिः। कृतकृत्यस्तदाऽरो निर्गत्य यमुनाजलात् ॥ ३१९ समेत्य रामकृष्णौ तु] प्रणनाम शुभान्वितः । तं दृष्ट्वा प्राह गोविन्दो विनीतं विस्मितं हरिः ॥
कृष्ण उवाचकिमाश्चर्य जले तस्मिन्दृष्टवानसि यादव ॥
ईश्वर उवाचअक्रूरस्तु यदुश्रेष्ठं प्राह कृष्णं महौजसम् ॥
अक्रूर उवाचतव सर्वगतस्येश महिना जगतः प्रभो । किमाश्चर्य हृषीकेश जगत्सर्वं त्वमेव हि ॥ ३२३ त्वमापस्त्वं नभो वह्निस्त्वं भूमिरनिलस्तथा । चतुर्विधमिदं सर्व जगत्स्थावरजङ्गमम् ॥ ३२४ त्वत्तो नान्यद्वासुदेव जीमूतादमृतं यथा । त्वं यज्ञस्त्वं वषटकारस्त्वमोंकारो हविस्तथा ॥ ३२५ त्वमेव सर्वदेवानामीश्वरः शाश्वतोऽव्ययः । नाकारणात्कारणाद्वा करणाकरणात्परः॥ ३२६ धर्मत्राणाय देवेश शरीरग्रहणं तव । मत्स्यकूर्मवराहार्दिवैभवत्वमुपागतः ॥ पासि सर्वमिमं लोकं त्वमेव त्वन्मयं विभो ॥
३२७ ईश्वर उवाचइति संस्तुत्य गोविन्दं प्रणम्य जगतां पतिम् । आरुरोह रथं दिव्यं ताभ्यां सह यदूत्तमः ३२८ ततस्तूर्ण समासाद्य मथुरां देवनिर्मिताम् । रामकृष्णौ पुरद्वारि निवेश्यान्तःपुरं ययौ ॥ ३२९ तयोरागमनं तस्य निवेद्य नृपतेस्तदा । राज्ञा संपूजितस्तेन ततः स्वगृहमाविशत् ।। ३३० अथ सायाह्नसमये रामकृष्णौ महाबलौ । परस्परं करो गृह्य मथुरायां समागतौ ॥ गच्छन्तौ च महावीर्यों राजमार्गे यदूत्तमौ । ददृशतुर्महात्मानौ रजकं वस्त्ररञ्जकम् ॥ ३३२ दिव्यवस्त्रभृतं राजगेहमायान्तमच्युतः । ययाचे तानि वस्त्राणि सह रामेण वीर्यवान् ॥ ३३३ न दत्तवांस्तदा तस्मे रुषा वै वस्त्ररञ्जकः । वहूनि कटुवाक्यानि प्राह तत्राध्वनि स्थितः ॥३३४ ताडयामास तं कृष्णस्तलेनैव महाबलः । तत्रैव निहतो मार्गे वमन्वै रुधिरं बहु ॥ ३३५ तानि वस्त्राणि रम्याणि गोपालैः सह बान्धवैः । धारयामासतुर्वीरौ यथाई रामकेशवौ ॥ ३३६ मालाकारगृहं प्राप्य तेन दृष्टो नमस्कृतो । सुगन्धिभिर्दिव्यपुष्पैः पूज्यमानौ मुदान्वितौ ॥ ३३७ ददतुस्ती पर तस्मै वाञ्छितं यदुपुंगो । समागतौ पुनर्वीथ्यामायान्ती सुशुभाननाम् ॥ ३३८ कब्जां स्त्रियं महाभागौ धृतचन्दनभाजनाम् । वक्राङ्गपृष्ठां वनितां दृष्ट्वा गन्धमयाचताम् ॥ ३३९
* धनुश्विद्वान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ क. ज. सजलः । २ झ. यादवा।

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697