Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 630
________________ १८५२ महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डेभार्गवेण प्रदत्ता तु मही सागरमेखला । दत्ता महर्षिभिः पूर्व रघूणां सुमहात्मनाम् ॥ ३१ वैवस्वतमनोः पुत्रो राज्ञां श्रेष्ठो महाबलः । इक्ष्वाकुरिति विख्यातः सर्वधर्मविदां वरः॥ ३२ तदन्वये महातेजा राजा दशरथो बली । अजस्य नृपतेः पुत्रः सत्यवाञ्शीलवाञ्शुचिः॥ ३३ स राजा पृथिवीं सर्वां पालयामास वीर्यतः । राज्येषु स्थापयामास सर्वान्पार्थिवसत्तमान् ॥३४ कोशलस्य नृपस्याथ पुत्री सर्वाङ्गशोभना । कौसल्या नाम तां कन्यामुपयेमे स पार्थिवः॥ ३५ मागधस्य नृपस्याथ तनया च शुचिस्मिता । सुमित्रा नाम नाम्ना च द्वितीया तस्य भामिनी३६ तृतीया केकयस्याथ नृपतेदुहिता तथा । भायोऽभूत्पद्मपत्राक्षी कैकेयी नाम नामतः॥ ३७ ताभिश्च राजा भार्याभिस्तिमृभिर्धर्मसंयुतः । रमयामास काकुत्स्थः पृथिवीं चानुपालयन् ॥३८ अयोध्या नाम नगरी शरयूतीरसंस्थिता । सर्वरत्नसुसंपूर्णा धनधान्यसमाकुला ॥ प्राकारगोपुरैर्जुष्टा हेमप्राकारसंकुला । उत्तमै गतुरगैर्महेन्द्रस्य यथा पुरी ॥ तस्यां राजा स धमात्मा उवास मुनिसत्तमः। पुरोहितेन विप्रेण वसिष्ठेन महात्मना ॥ ४१ राज्यं च कारयामास सर्व निहतकण्टकम् । यस्मादुत्पत्स्यते तस्यां भगवान्पुरुषोत्तमः ॥ ४२ तस्मात्तु नगरी पुण्या साऽप्ययोध्येति कीर्तिता।नगरस्य परं(र) धाम्नो नाम तस्याप्यभूच्छुभे(भम्) यत्राऽऽस्ते भगवान्विष्णुस्तदेव परमं पदम् । तत्र सर्वो भवेन्मोक्षः सर्वकर्मनिकृन्तनः॥ ४४ जाते तत्र महाविष्णौ नराः सर्वे मुदं ययुः। स राजा पृथिवीं सर्वा पालयित्वा शुभानने ॥ ४५ अयजद्वैष्णवेष्ट्या च पुत्रार्थी हरिमच्युतम् । तेन संपूजितः श्रीशो राज्ञा सर्वगतो हरिः॥ ४६ वैष्णवेन तु यज्ञेन वरदः प्राह केशवः । तस्मिन्नाविरभूदग्नौ यज्ञरूपो हरिस्तदा ॥ शुद्धजाम्बूनदप्रख्यः शङ्खचक्रगदाधरः । शुक्लाम्बरधरः श्रीमान्बहुभूपणभूषितः ॥ १८ श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः । पद्मपत्रविशालाक्षश्चतुर्बाहुरुदारधीः॥ सव्याङ्कस्थश्रिया सार्धमाविरभूत्परेश्वरः । वरदोऽस्मीति तं प्राह राजानं भक्तवत्सलः॥ ५० तं दृष्ट्वा सर्वलोकेशं राजा हर्षसमाकुलः । ववन्दे भार्यया सार्ध प्रहृष्टेनान्तरात्मना ॥ ५१ प्राञ्जलिः प्रणतो भूत्वा हर्षगद्गदया गिरा । पुत्रत्वं मे भजेत्याह देवदेवं जनार्दनम् ॥ ततः प्रसन्नो भगवान्याह राजानमच्युतः ॥ विष्णुरुवाचउत्पत्स्येऽहं नृपश्रेष्ठ देवलोकहिताय वै । परित्राणाय साधूनां राक्षसानां वधाय च ॥ मुक्ति प्रदातुं लोकानां धर्मसंस्थापनाय च ॥ ___ महादेव उवाचइत्युक्त्वा पायसं दिव्यं हेममात्रस्थितं शुभम् । लक्ष्मीहस्तस्थितं शुभ्रं पार्थिवाय ददौ हरिः ५४ विष्णुरुवाच -- इमं वै पायसं राजन्पत्नीभ्यस्तव सुव्रत । देहि ते तनयास्तामु उत्पत्स्यन्ते मदङ्गजाः॥ ५५ महादेव उवाचइत्युक्त्वा मुनिभिः सर्वस्तृयमानो जनार्दनः । स्वात्मानं दर्शयित्वाऽथ तत्रैवान्तर्दधे हरिः॥५६ स राजा तत्र दृष्ट्वा च पत्नी ज्येष्ठां कनीयसीम् । विभज्य पायसं दिव्यं प्रददौ तु समाहितः ॥ एतस्मिन्नन्तरे पत्नी सुमित्रा तस्य मध्यमा । तत्समीपं प्रयाताऽऽशु पुत्रकामा सुलोचना ॥ ५८

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697