Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२९७सप्तपश्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८२१ अत्राष्ट शक्तयो लक्ष्म्यास्तनवः परितः स्थिताः। रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा सुलक्षणा सुशीला च रतिकामप्रदा तथा । शङ्खचक्रगदाखड्गशा धैर्हेतिभिस्तथा ॥ ११४ परितः पुरुषाकारस्तं लोकं परिरक्षति । एवं द्वितीयो व्यूहश्च संप्रोक्तः शुभदर्शने ॥ ११५ संक्षेपतो मया प्रोक्तं न शक्यं विस्तरेण हि । द्वादशाक्षरमन्त्रं वै ये जपन्ति सुखाहयम् ॥ ११६ ते प्रामुवन्ति सततं शाश्वतं शुभमक्षयम् । न वेदयज्ञाध्ययनैर्न व्रतैश्योपवासनैः ॥ ११७ प्राप्यते वैष्णवो लोको विना दास्येन कुत्रचित् । तस्मादास्यं हरेभक्तिं भजेतानन्यमानस:११८ पामोति परमां सिद्धिं कर्मबन्धविमोचनीम् । एवं संपोच्यते देवि द्वितीयं व्यूहमव्ययम् ॥ ११९ तृतीयं तु परं व्यूहं शृणु वक्ष्यामि पार्वति । तोयाब्धेरुत्तरं कूलं श्वेतद्वीपमिहोच्यते ॥ १२० संदर्शनाय योगिनां सनकादिमहात्मनाम् । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ १२१ सनत्कुमारो जातश्च वोदुः पञ्चशिखस्तथा । सप्तैते ब्रह्मणः पुत्रा योगिनः सुमहौजसः ॥ १२२ विरक्ताः सर्वभोगेषु शुद्धसत्त्वगुणाः सदा । भगवदर्शनोद्भुतमुखैकरससेविनः॥ १२३ नरनारायणाभ्यां च श्वेतद्वीपे वसन्ति ते । तेषां संदर्शनार्थाय तत्र संनिहितो हरिः॥ १२४ सुधांशुकोटिसंकाशे नानारत्नमयोज्ज्वले । श्वेतद्वीपे महायोगिसेविते हेयवर्जिते ॥ १२५ तत्रोद्यानानि रम्याणि पारिजातसमानि वै । संतानकलताकीर्णे चन्दनद्रुममण्डिते ॥ १२६ फुल्लपोत्पलोपेते नानातोयालयैर्युते । तन्मध्ये नगरी रम्या नाम्ना चैरावती शुभा ॥ १२७ नानारत्नमयैर्दिव्यैर्विमानैरुपशोभिता । दिव्यस्त्रीपुंभिराक्रान्ता बहुप्रासादसंकुला ॥ १२८ तन्मध्येऽन्तःपुरं रम्यं रत्नद्रुमसमाकुलम् । बालसूर्यनिभैस्तुङ्गैः प्रासादैबहुभिर्तृतम् ॥ १२९ तन्मध्ये मण्डपं दिव्यं मणिकाञ्चनशोभितम् । चन्दनागरुकर्पूरकुङ्कुमामोदशोभितम् ॥ १३० नानासुमनःशोभौढ्यैर्वितानैः समलंकृतम् । दिव्याप्सरःसमाकीर्ण सामगानोपशोभितम् ॥११ मध्ये सिंहासनं तत्र सूर्यवैश्वानरमभम् । तन्मध्येऽष्टदलं प चन्द्रबिम्बमिवापरम् ॥ १३२ तन्मध्ये कर्णिकायां तु समासीनो जनार्दनः । शुद्धजाम्बूनदप्रख्यो मुक्ताहारविभूषितः॥ १३३ शहचक्रगदापद्मशक्ति(युक्त)हस्तचतुष्टयः । हारकेयूरकटकैरङ्गुलीयैश्च भूषितः ॥ सुवर्णपङ्कजमख्यपदयुग्मविराजितः । संतानकनिभशुभ्रनखपतिविराजितः॥ षोडशाब्दवयोरूपयौवनेन विराजितः। विशालभालदेशे तु कुङ्कमेन सुगन्धिना ॥ १३६ रचितेनोर्ध्वपुण्ड्रेण सीमन्तेनापि शोभितः । मथितामृतफेनाभशुक्लवस्त्रेण वेष्टितः॥ १३७ मुक्तामयाभ्यां शुभ्राभ्यां कुण्डलाभ्यां विराजितः । पद्मासनसमासीनो जगन्मोहनविग्रहः॥१३८ वामाङ्के संस्थिता देवी तस्य दिव्यस्वरूपिणी । तस्यैव सदृशी लक्ष्मीः शीलसुत्रुगुणादिभिः१३९ पअकिञ्जल्कसंकाशा यौवनारम्भसेविता । सर्वलक्षणसंपन्ना तप्तकाञ्चनभूषणा ।। १४० दिव्यस्रग्वसनोपेता नीलकुञ्चितशीर्षजा । चतुर्भुजविराजन्ती केयूराङ्गदभूषिता ॥ १४१ मुक्ताहारैर्विराजन्ती मन्दाराश्चितशीर्षजा । वक्ष्णनासा लसद्दन्ता विविक्तोज्ज्वलकुण्डला१४२ कस्तूरीतिलकोपेता नासाग्राश्चितमौक्तिका । स्वर्णकुम्भसमैप्रेक्ष्यपीनोन्नतपयोधरा ॥ १४३ दिव्यकुङ्कुमलिप्ताङ्गी पद्ममालोपशोभिता । वसुपात्रं मातुलि(लु)ङ्ग दर्पणं हेमपङ्कजम् ॥ १४४ करपमधृता देवी चेतसाऽभीष्टदायिनी । तस्यैव सदृशास्तत्र शक्तयः परितो हरेः॥ १४५
१ च. सुदक्षणा । २ ह. भान्यैः सर्वतः स । ३ रु. मप्रख्यपी ।

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697