Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२६६ षट्पट्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८४३ ददौ तस्मै वरानिष्टान्भक्तिं चाव्यभिचारिणीम् । ततो देवगणैः सार्ध स्तूयमानो नृकेसरी १५० विकीर्णः पुष्पवर्षैस्तु तत्रैवान्तरधीयत । ततः सुरगणाः सर्वे स्वं स्वं स्थानं प्रपेदिरे ॥ १५१ पुनश्च यज्ञभागांश्च बुभुजुः प्रीतमानसाः । ततो देवाः सगन्धर्वा निरातङ्काऽभवंस्तदा ॥ १५२ तस्मिन्हते महादैत्ये सर्व एव प्रहर्षिताः । प्रहादस्तु तदा चके राज्यं धर्मेण वैष्णवः॥ १५३ हरेः प्रसादलब्धं तु वैष्णवं राज्यमुत्तमम् । बहुभिर्यज्ञदानाद्यैरर्चयित्वा नृकेसरिम् ॥ १५४ काले हरिपदं प्राप्तो योगिगम्यं सनातनम् । एतत्महादचरितं ये तु शृण्वन्ति नित्यशः ॥ १५५ ते सर्वे पापनिर्मुक्ता यास्यन्ति परमां गतिम् । एतत्ते कथितं देवि नृसिंहवैभवं हरेः॥ शेषां च वैभवावस्थां शृणु देवि यथाक्रमम् ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे नृसिंहप्रादुर्भावो नाम
पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ।। २६५ ॥ आदितः श्लोकानां समथ्यङ्काः-४६४५७
अथ षट्पष्टयधिकद्विशततमोऽध्यायः ।
रुद्र उवाचमहादस्य सुतो जज्ञे विरोचन इतीरितः । तस्य पुत्रो महाबाहुबलिवैश्वानरः प्रभुः ॥ स तु धर्मविदां श्रेष्ठः सत्यसंधो जितेन्द्रियः । हरेः प्रियतमो भक्तो नित्यं धर्मरतः शुचिः ॥ २ स जित्वा सकलान्देवान्सेन्द्रांश्च समरुद्गणान् । त्रील्लोकान्स्ववशे *स्थाप्य राज्यं चक्रे महाबलः अकृष्टपच्या पृथिवी बहुसस्यफलप्रदा । गावः पूर्णदुधाः सर्वाः पादपाः फलपुष्पिताः॥ ४ स्वधर्मनिरताः सर्वे नराः पापविनिताः । अर्चयन्ति हृषीकेशं सततं विगतज्वराः॥ ५ एवं चकार धर्मेण राज्यं दैत्यपतिर्बलिः । इन्द्रादित्रिदशास्तस्य किंकराः समुपस्थिताः॥ ६ ऐश्वर्य त्रिषु लोकेषु बुभुजे बलदर्पकृत् । भ्रष्टराज्यं सुतं दृष्ट्वा तस्यापि हितकाम्यया ॥ ७ कश्यपो भार्यया सार्ध तपस्तेपे हरिं प्रति । अदित्या सह धर्मात्मा पयोव्रतसमन्वितः ॥ ८ अर्चयामास देवेशं पद्मनाभं जनार्दनम् । ततो वर्षसहस्राणि तेन संपूजितो हरिः ।। तत्रैवाऽऽविरभूत्तस्य देव्या सह सनातनः । तं दृष्ट्वा (पुरतः) पुण्डरीकाक्षं शङ्खचक्रगदाधरम् १० इन्द्रनीलमणिश्यामं सर्वाभरणभूषितम् । स्फुरकिरीटकेयूरहारकुण्डलशोभितम् ॥ ११ कौस्तुभोद्भासितोरस्कं पीतवस्त्रेण वेष्टितम् । श्रिया सह समासीनमण्डजेन्द्रे महात्मनि ॥ १२ तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा । पन्या सह नमस्कृत्वा तुष्टाव द्विजसत्तमः ॥
कश्यप उवाचनमो नमस्ते लक्ष्मीश सर्वज्ञ जगदीश्वर । सर्वात्मन्सर्वदेवेश सृष्टिसंहारकारक ।। अनादिनिधनानन्तवपुषे विश्वरूपिणे । नमस्ते वेदवेदाङ्गवपुषे सर्वचक्षुपे ॥
सर्वात्मने नमस्तुभ्यं सूक्ष्मात्सूक्ष्मतराय च । कल्याणगुणपूर्णाय योगिध्येयात्मने नमः॥ १६ * नमो युवकुमाराय श्रीभूलीलाधिपाय च । नित्यमुक्तकभोगाय परधान्नि स्थिताय च ॥ १७
+ संधिरार्षः । * ल्यवार्षः ।।
१ झ. अ. स्तत्र किं'। २ क. ज. सर्वेश । ३ . णरूपाय ।

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697