Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८५४
महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डेअथ प्रमुदिता देवी कौशल्या शुभलक्षणम् । पुत्रमालिङ्गय हर्षेण स्तनं पादात्सुमध्यमा ॥ ९० तस्याः स्तनं पपौ देवो बालभावात्सनातनः । उवास मातुरुत्सङ्गे जगद्भा महाविभुः॥ ९१ तस्मिन्दिने शुभे रम्ये सर्वकामप्रदे नृणाम् । उत्सवं चक्रिरे पौरा हृष्टा जानपदा नराः॥ ९२ कैकेय्यां भरतो जज्ञे पाञ्चजन्यांशसंभवः । सुमित्रा जनयामास लक्ष्मणं शुभलक्षणम् ॥ ९३ शत्रुघ्नं च महाभागा देवशत्रुप्रतापनम् । अनन्तांशेन संभूतो लक्ष्मणः परवीरहा ॥ सुदर्शनांशाच्छत्रुघ्नः संजज्ञेऽमितविक्रमः । ते सर्वे ववृधुस्तत्र वैवस्वतमनोः कुले ॥ संस्कृतास्ते सुताः सम्यग्वसिष्ठेन महौजसा । अधीतवेदास्ते सर्वे श्रुतवन्तस्तथा नृपाः॥ ९६ सर्वशास्त्रार्थतत्त्वज्ञा धनुर्वेदे च निष्ठिताः । बभुवुः परमोदारा लोकानां हर्षवर्धनाः॥ ९७ । युग्मं बभूवतुस्तत्र राजानौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नो तयोयुग्मं बभूव ह ॥ अथ लोकेश्वरी लक्ष्मीर्जनकस्य निवेशने । शुभक्षेत्रे हलोत्खाते शुनासीरे शुभेक्षणा ॥ ९९ बालार्ककोटिसंकाशा रक्तोत्पलकराम्बुजा । सर्वलक्षणसंपन्ना सर्वाभरणभूषिता॥ १००। धृत्वा वक्षसि चार्वङ्गी मालामम्लानपङ्कजाम् । सीतामुखे समुत्पन्ना बालभावेन सुन्दरी ॥१०१ तां दृष्ट्वा जनको राजा कन्यां वेदमयीं शुभाम् । उद्धृत्यापत्यभावेन पुपोष मिथिलापतिः ॥१०२ जनकस्य गृहे रम्ये सर्वलोकेश्वरप्रिया । ववृधे सर्वलोकस्य रक्षणार्थ सुरेश्वरी ॥ १०३ एतस्मिन्नन्तरे देवि कौशिको लोकविश्रुतः । सिद्धाश्रमे महापुण्ये भागीरथ्यास्तटे शुभे ॥ १०४ क्रतुं प्रवरमारेभे यष्टुं तत्र महामुनिः । वर्तमानस्य तस्याथ यज्ञस्यास्य द्विजन्मनः ॥ १०५ क्रतुविध्वंसिनोऽभूवन्रावणस्य निशाचराः । कौशिकश्चिन्तयित्वाऽथ रघुवंशोद्भवं हरिम् ।। १०६ आनेतुमैच्छद्धर्मात्मा लोकानां हितकाम्यया । स गत्वा नगरी रम्यामयोध्यां रघुपालिताम् १०७ नृपश्रेष्ठं दशरथं ददर्श मुनिसत्तमः । राजाऽपि कौशिकं दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः॥ १०८ पुत्रैः सह महातेजा ववन्दे मुनिसत्तमम् । धन्योऽहमस्मीति वदन्हर्षेण रघुनन्दनः ॥ १०९ अर्चयामास विधिना निवेश्य परमासने । परिणीय नमस्कृत्य किं करोमीत्युवाच तम् ॥ ११० ततः प्रोवाच हृष्टात्मा विश्वामित्रो महातपाः ॥
विश्वामित्र उवाचदेहि मे राघवं राजन्रक्षणार्थ क्रतोर्मम । साफल्यमस्तु मे यज्ञे राघवस्य समीपतः॥ तस्माद्रामं रक्षणार्थं दातुमर्हसि भूपते ।
११२ ईश्वर उवाचतच्छ्रत्वा मुनिवर्यस्य वाक्यं सर्वविदां वरः । प्रददौ मुनिवर्याय राघवं सहलक्ष्मणम् ॥ ११३ आदाय राघवौ तत्र विश्वामित्रो महातपाः । स्वमात्रैममतिप्रीतः प्रययौ द्विजसत्तमः ॥ ११४ ततः प्रहृष्टास्त्रिदशाः प्रयाते रघुसत्तमे । ववृषुः पुष्पवर्षाणि तुष्टुवश्च महौजसः॥ ११५ अथाऽऽजगाम हृष्टात्मा वैनतेयो महाबलः। अदृश्यभूतो भूतानां संप्राप्य रघुसत्तमम् ॥ ११६ ताभ्यां दिव्ये च धनुषी तूणौ चाक्षयसायको। दिव्यान्यस्त्राणि शस्त्राणि दत्त्वा च प्रययौ द्विजः तौ रामलक्ष्मणौ वीरौ कौशिकेन महात्मना । दर्शितां च महारण्ये राक्षसी घोरदर्शनाम्।। ११८ नाम्ना तु ताडकां देवि भार्या सुन्दररक्षसः । जन्नतुस्तां महावीरों वाणैर्दिव्यधनुश्युतैः॥११९
१२. 'न्यां देवम। २ च. क्रतोरर्थ । झ. फ. त्रयीनाथं । ३ झ. श्रमं शिष्यवृतः ।

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697