Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८८३
२७२ द्विसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । प्रहसन्ती तदा ताभ्यां ददौ चन्दनमुत्तमम् । आदाय चन्दनं दिव्यमुपलिप्य यथेच्छया॥ ३४० तस्यै कान्ततरं रूपं दत्त्वाऽध्वनि समागतौ । निरीक्ष्यमाणौ योषिद्भिः सुकुमारी शुभाननौ३४१ विविशतुर्महात्मानौ यज्ञशाला सहानुगैः । दृष्ट्वा सचितं दिव्यं कार्मुकं तत्र केशवः ॥ ३४२ लीलया च गृहीत्वाऽथ वभञ्ज मधुसूदनः । विभज्यमानं तच्चापं श्रुत्वा कंसः सुविह्वलः ॥३४३ आहूय मल्लान्सूतांस्तु मुख्याश्चाणूरपुंगवान् । विमृश्य मत्रिभिः प्राह चाणूरं दैत्यपुंगवः ॥३४४
कंस उवाचरामकृष्णौ समायातौ सर्वदैत्यविनाशकौ । प्रभाते मल्लयुद्धेन हन्येतामविशङ्कया ॥ येन केनाप्युपायेन हन्तव्यौ वलदर्पितौ । मदोत्कटैगजेर्वाऽपि मल्लमुख्यैश्च यत्नतः ॥ ३४६
ईश्वर उवाचइत्यादिश्य ततो राजा सानुजः सचिवैः सह । आरुरोह भयात्तूर्ण दिव्यप्रासादमूर्धनि ॥ ३४७ द्वारेषु सर्वमार्गेपु गजान्मत्तानयोजयत् । मल्लान्मदोत्कटानागान्स्थापयामास सर्वतः ॥ ३४८ ज्ञात्वाऽपि कृष्णस्तत्सर्व सह रामेण धीमता । उवास रजनीं तत्र यज्ञगेहे सहानुगैः॥ ३४९ ततो रजन्यां व्युष्टायां प्रभाते विमले सति । शयनादुत्थितौ वीरौ रामकृष्णौ कृतोदकौ ॥३५० स्वलंकृतौ च तौ भुक्तौ सङ्ग्रामाभिमुखोत्सुकौ । विनिर्गतौ गृहात्तस्मात्सिहाविव महागुहात् ३५१ राजद्वारि स्थितं नागं हिमाद्रिशिखरोपमम् । नाम्ना कुवलयापीडं कंसस्य जयवर्धनम् ॥ ३५२ देवकुञ्जरदर्पघ्नं महाकायं मदोत्कटम् । दृष्ट्वा तत्र महानागं पश्चास्य इव केशवः ॥ ३५३ करेणैव करं गृह्य सम्यगुत्प्लुत्य लीलया । भ्रामयित्वाऽथ चिक्षेप धरण्यां धरणीधरः ॥ ३५४ स तु चूर्णितसर्वाङ्गो निनदन्भैरवस्वनम् । पपात सहसा भूमौ ममार च महाबलः॥ ३५५ हत्वा दन्तो समुत्पाख्य गृहीत्वा रामकेशवो । मल्लेरायोधनं कर्तुं रङ्गं विविशतुस्तदा ॥ ३५६ तत्रस्था दानवा दृष्ट्वा गोविन्दस्य पराक्रमम् । भीताः प्रविद्रुताः सर्वे [*राज्ञोऽन्तःपुरमाययुः॥ कपाटो सुदृढी बद्ध्वा तत्र तस्थुः सहस्रशः । दृढबन्धकपाटांस्तु दृष्ट्वा कृष्णस्तु लीलया ॥ ३५८ ताडयित्वा पदेनैव पातयामास वीर्यवान् । तौ भनौ पतितो तत्र सेनानीके व्यवस्थिते ।। ३५९ तत्रस्था निहताः सर्वे] चूर्णिताङ्गशिरोधराः । ततः प्रविश्य भवनं कंसस्यास्य महावलौ ॥ ३६० भ्रामयन्तौ महानागशृङ्गो दन्ता) पीनो रणोत्सुको । ददृशाते महात्मानौ मल्लौ चाणूरमुष्टिको ।। कंसोऽपि दृष्ट्वा गोविन्दं रामं च सुमहावलम् । भयमाविश्य चाणूरं प्राह मल्लवरं तदा ॥ ३६२
कंस उवाचअस्मिन्नवसरे मल्ल जहि गोपालवालको । विभज्य तव राज्यार्धमहं दास्याम्यसंशयम् ॥ ३६३
ईश्वर उवाचतस्मिन्नवसरे कृष्णो मल्लाभ्यां ददृशे महान् । अभेद्यतनुसंत्राणो महामेरुरिवापरः ॥ ३६४ कंसस्य दृष्टिविषये संवाग्निरिवाच्युतः । स्त्रीणां च साक्षान्मदनः पित्रोः शिशुरिवाव्ययः ३६५ त्रिदशानां हरिरिव गोपालानां सखा यथा । बहुरूपेण ददृशुस्तत्र सर्वगतं हरिम् ॥ ३६६ वसुदेवस्तथाऽक्रूरो नन्दगोपो महामतिः । अन्यं प्रासादमारुह्य ददृशुः कदनं महत् ॥ ३६७
* धनुचिट्टान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ क. ज. झ. फ. मढेर श्वेश्च पनिभिः ।
। २ झ. फ. 'जानवान। ३ क. ज. झ. फ. महागज.।

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697