Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१९०६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतत्तत्कर्मविधानेज्यों क्षत्रियस्य विधीयते । तच्चिद्वैरङ्कन सेवा तदीयानां च पूजनम् ॥ २८ । मन्त्रवर्णस्य जपनं नामसंकीर्तनं तथा । वन्दनं च विशां प्रोक्तं पदकर्मेज्या विधानतः ॥ २९ नामसंकीर्तनं सेवा पूजनं वन्दनं तथा । अर्चनं च तदीयानां पञ्चज्याः शूद्रजन्मनः॥ ३० साधारणा च सर्वेषां मानसेज्या नृणां प्रिये । स्वाधिकारानुरूपं च कार्या चेज्या जगत्पतेः ३१ । अनन्यदेवताभक्तैरनन्यफलसाधकैः । वेदविद्रह्मतत्त्वज्ञैर्वीतरागैर्मुमुक्षुभिः ॥
३२ . गुरुभक्तिसमायुक्तः सुप्रसन्नैः सुसाधुभिः । ब्राह्मणैरितरैश्चापि पूजनीयो हरिः सदा ॥ ३३ यथोचितं च वर्णस्य कार्या इज्या हरेर्नृणाम् । वर्णाश्रमानुरूपं च कर्तव्यं वैष्णवैः शुभैः ।। ३४ श्रुतिस्मृत्युदितं सम्य इनित्यमाचारमाचरेत् । श्रुतिस्मृत्युक्तकर्माणि नातिकामेत बुद्धिमान् ॥३५ : श्रुतिस्मृत्युक्तमाचारं यो न सेवेत वैष्णवः । पञ्चपाषण्डमापनो रौरवे नरके वसेत् ॥ ३६ तस्माद्वर्णानुरूपां वै कुर्यादिज्यां जगत्पतेः । तस्मात्स्मृत्युक्तमाचारं कुर्याद्वै मानवः सदा ॥ ३७ १ साधारणा हि सर्वेषां मानसेज्या शुभे नृणाम् । स्वाधिकारं निरीक्ष्यैव कर्म कुर्यादतन्द्रितः॥३८ शमो दमस्तपः शौचं सत्यमामिषवर्जनम् । अस्तेयमेवाहिंसा च सर्वेषां धर्मसाधनम् ॥ ३९ तस्माद्वर्णानुरूपेण पूजयेन्मधुसूदनम् । रात्रावन्ते समुत्थाय ह्युपस्पृश्य यथाविधि ॥ ४० नमस्कृत्य गुरून्स्वस्य संस्मरेदच्युतं हृदि । सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ॥ ४१ बहिामात्समुत्सृज्य मलमूत्रं यथाविधि । शोचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः॥ ४२ दन्तधावनपूर्व च स्नानं कुर्याद्यथाविधि । आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ॥ ४३ मूलमन्त्रेणाभिमन्य गायत्र्या च शुभानने । मन्त्रेणैवानुलिप्ताङ्गः स्नायात्कृत्वाऽघमर्षणम् ॥ ४४ हरिपादोद्भवां गङ्गां तस्या गत्वा सुनिर्मले । निमज्ज्याप्सु जपेत्सूक्तमघमर्षणमुत्तमम् ॥ ४५ आचम्य मार्जनं कुर्यात्पौरुषोक्तक्रमादथ । पश्चादप्सु निमज्ज्याथ मूलमन्त्रं जपेद्बुधः ॥ ४६ अष्टाविंशतिवारं वा शतमष्टोत्तरं तु वा । प्राशयेदभिमन्न्याथ जलं मन्त्रेण वैष्णवः॥ ४७ आचम्य तर्पयेदेवानृषीश्चैव पितूंस्तथा । निष्पीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः॥ १८ [+विमलां मृत्तिका रम्यामादाय द्विजसत्तमः । मन्त्रेणेवाभिमच्याथ ललाटादिषु वैष्णवः॥] ४९. धारयेदूर्ध्वपुण्ड्राणि यथासंख्यमतन्द्रितः । उपास्य विधिवत्संध्यां सावित्री च जपेद्बुधः ॥ ५० संयतात्मा गृहं गत्वा पादौ प्रक्षाल्य वाग्यतः । आचम्यैकाग्रमनसा पूजामण्डपमाविशेत् ॥ ५१ रम्ये शुभदले पीठे प्रसूनेन च शोभिते । तस्मिन्निवेश्य देवं तं लक्ष्मीनारायणं प्रभुम् ॥ ५२ पूजयेद्विधिना सम्यग्गन्धपुष्पाक्षतादिभिः। स्थापने वा स्वयं व्यक्त गृहार्चायां विधानतः ॥५३ श्रौतस्मार्तागमोक्तानामर्चन विधिना द्विजः । कुर्याद्भक्त्या यथार्ह च विष्णोः प्रयतमानसः॥५४ यथोपदिष्टं गुरुणा तथा कुर्वीत वैष्णवः । श्रीनं वैखानसं प्रोक्तं वासिष्ठं स्मार्तमुच्यते ॥ ५५ पश्चरात्रविधानं यदिव्यागम इतीरितम् । क्रियालोपं न कर्तव्यं विष्णोराराधनं परम् ॥ ५६ आवाहनासनााद्यैर्गन्धपुष्पाक्षतादिभिः । धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलाद्यैनमस्कृतैः॥ ७ कुर्यादाराधनं विष्णोर्यथाशक्ति मुदाऽन्वितः । प्रत्यूचं पुरुषसूक्तेन मूलमन्त्रेण वैष्णवः॥ ५८
+ धनुश्चिहान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
.
१झ. फ. नवकमेविधानेज्या । २ टु. झ, ञ. ज्या कर्तव्या तस्य नित्यशः । त। ३ झ. मत्रपत्नस्य । ४ क. ज. झ. फ. हरेः । ' क न. शुक्रतरे । झ. फ, भतरे।

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697