Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 587
________________ २६४चतुप्पञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १८०९ तस्मात्त मनसा क्षेत्रस्वातन्त्र्यं प्रतिषिध्यते । भगवत्परतत्रोऽसौ तदायत्तात्मजीवनः॥ ४४ तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते । ईश्वरस्यैव संकल्पाद्वर्तते सचराचरम् ॥ ४५ तस्मात्स्वसामर्थ्यविधि त्यजेत्सर्वमशेषतः । ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ॥ ४६ तस्मिन्यस्तभरः श्रीशे तत्कर्मैव समाचरेत् । परमात्मा हरिर्दासः स्यामहं तस्य सर्वदा ॥ ४७ इच्छया विनियोक्तव्यस्तस्यैवाऽऽत्मेश्वरस्य हि । इत्येवं मनसा त्यक्त(त्याज्य)महंताममतोर्जितम् देहेष्वहंमतिर्मूलं संसृतौ कर्मबन्धने । तस्मान्महदहंकारौ मनसा वर्जयेद्बुधः ॥ ४९ अथ नारायणपदं वक्ष्यामि गिरिजे शुभे । नारा इत्यात्मनां संघस्तेषां गतिरसौ पुमान् ॥ ५० तान्येव चायनं तस्य तस्मान्नारायणः स्मृतः। सर्वे हि चिदचिद्वस्तु श्रूयते दृश्यते जगत् ॥ ५१ योऽसौ व्याप्य स्थितो नित्यं स वै नारायणः स्मृतः।नारास्त्विति स वै पुंसां समूहः परिकीर्तितः गतिरालम्बनं तेषां तस्मानारायणः स्मृतः। नराज्जातानि तत्त्वानि नारा इति जगुर्बुधाः ॥५३ तान्येव चायनं तस्य तेन नारायणः स्मृतः । कल्पान्तेऽपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ५४ पुनः संसृज्यते येन स वै नारायणः स्मृतः। चराचरं जगत्कृत्स्नं नार इ(मि)त्यभिधीयते ॥५५ तस्य वा संगतिर्येन तेन नारायणः स्मृतः । नारो नराणां संघातस्तस्यास्याप्ययनं गतिः ।।५६ तेनास्मिन्मुनिभिनित्यं नारायण इतीरितः। प्रभवन्ति यथा लोका महाब्धौ पृथुफेनवत (?) ५७ पुनयेस्मात्मलीयन्ते तस्मानारायणः स्मृतः। यो वै नित्यपदो नित्यो नित्ययुक्तैकभोगवान् ५८ ईशः सर्वस्य जगतः स वै नारायणः स्मृतः। दिव्य एकः सदानित्यो हरिर्नारायणोऽच्युतः ।। यत्र द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च । स्पष्टा स्पष्टव्यं च तथा ध्याता ध्यातव्यमेव च ६० वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिजगत् । तच्च सर्व हरिः श्रीशो नारायण उदाहृतः।। सहस्रशी पुरुषः सहस्राक्षः सहस्रपात् । स लोकान्सर्वतो व्याप्य अत्यतिष्ठदशाङ्गुलम् ॥ ६२ यद्भूतं यच्च भाव्यं च सर्व नारायणो हरिः । उतामृतत्वस्येशानो यदन्नेन विराद पुमान् ॥ ६३ स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः। हिरण्मयोऽथ भगवानमृतः शाश्वतः शिवः ॥ ६४ पतिर्विश्वस्य जगतः सर्वलोकेश्वरः प्रभुः। हिरण्यगर्भः सविता अनन्तोऽसौ महेश्वरः॥ ६५ भगवानितिशब्दोऽयं तथा पुरुष इत्यपि । वर्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ॥ ६६ ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत् । शास्ता चराचरस्यैको यतीनां परमा गतिः ॥६७ यो वेदादी स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परः स महेश्वरः॥६८ योऽसावकारो वै विष्णुर्विष्णुर्नारायणो हरिः। स एव पुरुषो नित्यः परमात्मा महेश्वरः ॥६९ यस्मिन्नीश्वरसंज्ञाऽपि प्रोच्यते मुनिभिस्तथा। निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ॥ ७० आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः । तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥ ७१ असौ त्रिपादभूतेषु लीलया अपि चेश्वरः । विभूतिद्वयमैश्वर्य तस्यैव सकलात्मनः ॥ ७२ श्रीभूलीलापतिर्योऽसावच्युतः स उदाहृतः । तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ॥ ७३ योऽसौ यज्ञेश्वरो यज्ञो यज्ञभुग्यज्ञकृद्विभुः । यज्ञभृयज्ञपुरुषः स एव परमेश्वरः ॥ यज्ञेश्वरो हव्य॑समस्तकव्यभोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र । तत्संनिधानादपयान्ति सद्यो रक्षांस्यशेषाण्यसुराश्च भूताः ॥ १ अ. साऽऽच्छन्नं स्वा' । २ अ. तिपद्यते । ३ ख. द. सुभम् । ४ क. योगिनां । ५ द. वेदे हीश्वरः । ६ झ. य. व्यकव्यसमस्तभो। ७४ ७५

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697