Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
है
1
+
¦
२५८अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८२३
निरीक्षितास्तया देव्या धन्यास्ते सततं शिवे । तदा देवा विमानस्थाः सिद्धचारणकिंनराः ॥ गायन्ति सततं देवीमानन्दाश्रुपरिश्रुताः । दैतेयैर्वध्यमानैस्तु ब्रह्मरुद्रादिभिः सुरैः ॥ संस्तूयमानस्तत्रेशो देवानामभयं ददौ । देवानामभयं दत्त्वा सर्वदेवेश्वरो हरिः ॥ राक्षसान्हन्तुमारेभे जगत्संरक्षणाय वै । एवं चतुर्थ व्यूहं तु हरेः प्रोक्तं तवानघे ।। किमन्यच्छ्रोतुकामाऽसि तद्ब्रवीमि वरानने । धन्याऽसि कृतकृत्याऽसि भक्ताऽसि पुरुषोत्तमे १८० इति श्रीमहापुराणे पाद्म उत्तरखण्डे विष्णुव्यूहभेदवर्णनं नाम सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ २५७ ॥ आदितः श्लोकानां समथ्यङ्काः – ४५९७५
१७९
अथाष्टपञ्चाशदधिकद्विशततमोऽध्यायः ।
पार्वत्युवाच -
भगवन्यत्र देवेशो राक्षसान्मधुसूदनः । जघान केनरूपेण यथावद्वकुमईसि ॥
वैभवं च स्थवीयस्य मत्स्यक्रूर्मादिरूपकम् । विस्तरेण समाख्याहि मम प्रीत्या महेश्वर ॥
श्रीमहादेव उवाच -
३
६
፡
९
शृणु देवि प्रवक्ष्यामि वैभवं स्वस्थमानसा | मत्स्यक्रूर्मादि यद्रूपमवतारात्मकं हरेः ॥ दीपादुत्पाद्यते दीपो यथावत्त (तद्वद्भविष्यति । परावस्थाः परेशस्य व्यूहाश्च विभवादयः ।। ४ उक्ता देवावतारास्तु विष्ण्वाकारादिकाः शुभाः । अर्चावतारा देवस्य वैभवाः परमात्मनः ।। ५ प्रजापतीन्सृजद्ब्रह्मा स सम्राट्परमोत्सवः । भृगुं मरीचिमत्रिं च दक्षं कर्दममेव च ॥ पुलस्त्यं पुलहं चैवाङ्गिरसं तु तथा क्रतुम् । [+नव प्रजानां पतय इमे प्रोक्ता यथाक्रमम् ] ॥ ७ मरीचिर्भगवांस्तत्र जनयामास कश्यपम् । कश्यपस्याभवञ्जायाश्चतस्रः शुभदर्शने ।। अदितिश्च दितिश्चैव कद्रूश्च विनता तथा । अदितिर्जनयामास देवांस्तु शुभदर्शनान् ॥ दितिश्च राक्षसान्पुत्रांस्तामसान्सुमहासुरान् । समकस्तु हयग्रीवो हिरण्याक्षो महाबलः ।। [*हिरण्यकशिपुर्जम्भो मयाद्याः सुमहातपाः । मकरस्तु महावीर्यो ब्रह्मलोकमुपागतः ॥ ११ ब्रह्माणं मोहयित्वाऽसौ वेदाञ्जग्राह वीर्यवान् । ग्रसित्वा तु श्रुतीः सोऽथ ] प्रविवेश महार्णवम् ।। ततोऽभवज्जगच्छ्रन्यमभवद्वर्णसंकरः । [ + नाधीतं न वषट्कारं वर्णाश्रमविवर्जितम् ॥ ततः प्रजापतिर्देवः सर्वदेवगणैर्युतः । गत्वा दुग्धाम्बुधिं देवं तुष्टात्र शरणं गतः] ।। ब्रह्मोवाच
१०
१३
१४
* अडभाव आर्षः । + इदमर्धे क. ज. फ. पुस्तकस्थम् । * चिह्नान्तर्गतः पाठो झ. फ. पुस्तकस्यः ।
१७७
१७८
१५
प्रसीद देव मे नाथ नागपर्यङ्कसंस्थित । सर्वेश सर्व सर्वात्मन्सर्ववेदमयाच्युत ।। आद्यं जगत्तरोर्बीजं मध्ये संवर्धनोदकम् । अन्ते च पशुनाथस्त्वं स्वेच्छाचारस्त्वमेव च ।। १६ त्वमेव दधसे रूपं जगत्सर्वं सनातनम् । त्वमव्यक्तो हि भूतादिः प्रधानपुरुषोत्तमः ॥ त्वमादिमध्यान्तवपुर्जगतः परमेश्वरः । त्वमेव सर्वलोकानामाश्रयः पुरुषोत्तमः ||
१७
१८
धनुश्चिहान्तर्गतः पाठो झ. फ. पुस्तकस्थः । + धनु
१ क. ज. शम्बूकस्तु । झ. फ. सोमकस्तु ।
२
२. फ. देव ।

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697