Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 681
________________ ** ! : P २७९ एकोनाशीत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । ७० एवं निःशेषं त्यक्तजीविता वभूवुस्ते सर्वे स्वान्स्वस्त्रिदशान्प्रपेदिरे || एवं मुसलेन संहृत्य सर्व स्वयमेको देवो बहुगुल्मसमाकीर्णमहाद्रुमच्छायायां सुप्तवतुर्विधव्यूहगतं वासुदेवात्मकमात्मानं चिन्तयञ्जानूपरि पदं निधायाऽऽत्मनो मानुषं वपुस्त्यक्तमनुनिषसाद एतस्मिन्नन्तरे मृगयाजीविको हरेः स तदा कालप्रभावेन चक्रवज्रध्वजाङ्कुशादिचिह्नितमतिरक्ततमं पादकमलं दृष्ट्वा विव्याध ॥ ७२ तदनन्तरं श्रीकृष्णं ज्ञात्वा सुमहाभयार्तः प्रवेपमानः कृष्णं कृताञ्जलिपुटो महापराधः सकलोsपहियतामिति तं प्रणनाम || ७३ श्रीकृष्णस्तथाभूतं दृष्ट्वा सुधामयकराभ्यां तमुत्थाप्य भवता नापराद्धं कृतमिति वदन्महाभयपीडितमाश्वासयन्नुवाच ॥ १९०३ ७४ ततो योगिगम्यमपुनर्वर्तितं शाश्वतं सर्वोपनिषदमयं वैष्णवं लोकं प्रददौ || ७५ तस्मिन्नेव मुहूर्ते मानुषं रूपं विहाय पञ्चोपनिषन्मयं सकलं च पुत्रदारसहितो दीप्तिमयं वैष्णवं लोकं दिव्यं विमानमास्थाय सहस्रार्कद्युतिसहस्रकं दिव्याप्सरोगणाकीर्ण हिरण्मयं वासुदेवेत्येकं जगाम ॥ ७६ तस्मिन्काले दारुको रथमारुह्य विष्णोः समीपं विवेश । कृष्णोऽपि मत्स्वरूपमर्जुनं तूर्णमानयस्वेति प्रेषयामास ॥ ७७ स तु मनोजवस्यन्दनमारुह्यार्जुनसमीपमाजगाम || ७८ एतस्मिन्नन्तरे देव्यर्जुनस्तदारुह्य परिणीय नमस्कृत्य किं करोमीति पुटाञ्जलिरुवाच ॥ ७९ कृष्णस्तु तमाह पार्थाहं स्वर्लोकं यास्यामि त्वं तु द्वारवतीं गत्वा तत्रस्था रुक्मिण्याद्यष्ट भार्या आनीय मम शरीरे प्रेपयेति ॥ ८० स दारुकेण सहितो नगरीमाजगाम ॥ ८१ एतस्मिन्नन्तरे देवा विमानस्था नभसि संस्थिताः स्वर्लोकं यान्तं कृष्णं दृष्ट्वा ऋषिभिः सार्धं स्तुत्वा पुष्पवर्षाणि वृषुः ॥ ८२ कृष्णोऽपि मानुषं देहं संन्यस्य सकलजगत्स्थितिसंहारहेतुभूतं सकलक्षेत्रज्ञमन्तर्यामियोगिध्येयमनामयं वासुदेवात्मकं देहं धृत्वा वैनतेयमारुह्य महर्षिभिः स्तूयमानो जगाम ॥ ८३ अर्जुनो वसुदेवोग्रसेनाभ्यां रुक्मिण्यादिमहिषीभ्यः सर्व कथयामास । ८४ तच्छ्रुत्वा सर्वे पौरजनाः स्त्रिय द्वारवतीमुत्सृज्यान्तः पुराद्विनिष्क्रम्य सर्वास्ताः कृष्णवत्सला वसुदेवोग्रसेनार्जुनसहिताः शीघ्रमेव हरेः समीपमाजग्मुः ॥ ८५ ते सर्वे वसुदेवोग्रसेना क्रूराः सर्वे यदुवृद्धा वपुस्त्यक्त्वा सनातनं वासुदेवं समाजग्मुः || ८६ रेवती च बलभद्रशरीरं परिष्वज्याग्निं प्रविश्य तस्मिन्देहे प्राप्य दिव्यविमानारूढा भर्तुः स्थानं संकर्षणलोकं दिव्यमवाप ॥ ८७ तथैव प्रद्युम्नेन सह रुक्मिपुत्री तथाऽनिरुद्धेनोपाऽपि सर्वाश्च यादवस्त्रियः स्वस्वभर्तुः शरीराणि संपूज्याग्निप्रवेशं चक्रुः ॥ ८८ ८९ तेषां सर्वेषामर्जुन और्ध्वदेहिकं कृतवान् ॥ १ ञत्येके जं ।

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697