Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८६१ रावणस्य सुतेनाथ निगृहीतो यदृच्छया । दृष्ट्वा च राक्षसेन्द्रं तु संभाष्य च तथैव च ॥ २८७ ददाह नगरी लङ्कां स्वलाङ्गलाग्निना कपिः । तया दत्तमभिज्ञानं गृहीत्वा पुनरागमत् ॥ २८८ सोऽभिगम्य महातेजा रामं कमललोचनम् । न्यवेदयद्वानरेन्द्रो दृष्टा सीतेति तत्त्वतः ॥ २८९ सुग्रीवसहितो रामो वानरैर्बहुभिर्वृतः । महोदधेस्तटं गत्वा तत्रानीकं न्यवेशयत् ॥ २९० रावणस्यानुजो भ्राता विभीषण इतीरितः । धर्मात्मा सत्यसंधश्च महाभागवतोत्तमः॥ २९१ ज्ञात्वा समागतं रामं परित्यज्य स्वपूर्वजम् । राज्यं सुतं च दारांश्च राघवं शरणं ययौ ॥ २९२ परिगृह्य च तं रामो मारुतेर्वचनात्मभुः । तस्मै दत्वाऽभयं सौम्यं रक्षोराज्येऽभ्यषेचयत् ।।२९३ ततः समुद्र काकुत्स्थस्ततुकामः प्रपद्य वै । सुप्रसन्नजलं तं तु दृष्ट्वा रामो महावलः॥ २९४ शाङ्गमादाय बाणौषैः शोषयामास वारिधिम् । ततश्च सरितामीशः काकुत्स्थं करुणानिधिम्२९५ प्रपद्य शरणं देवमर्चयामास वारिधिः । पुनरापूर्य जलधि वारुणास्त्रेण राघवः ॥ २९६ उदधेर्वचनात्सोऽथ सागरे मकरालये । गिरिभिर्वानरानीतर्नलं सेतुमकारयत् ॥ २९७ ततो गत्वा पुरीं लङ्कां संनिवेश्य महाबलम् । सम्यगायोधनं चक्रे वानराणां च रक्षसाम् २९८ ततो दशास्यतनयः शक्रजिद्राक्षसो वली । बबन्ध नागपाशैश्च तावुभौ रामलक्ष्मणौ ॥ २९९ वैनतेयः समागत्य तान्यस्त्राणि व्यमोचयत् । राक्षसा निहताः सर्वे वानरैश्च महाबलेः ॥ ३०० रावणस्यानुजं वीरं कुम्भकर्ण महाबलम् । निजघान रणे रामो बाणैरग्निशिखोपमैः ॥ ३०१ ब्रह्मास्रणेन्द्रजित्क्रुद्धः पातयामास वानरान् । हनूमता समानीतो महौषधिमहीधरः ॥ ३०२ तस्यानिलस्पर्शवशात्सर्व एव समुत्थिताः । ततो रामानुजोदारः शक्रजेतारमाहवे ॥ ३०३ निपातयामास शरैर्दृत्रं वज्रधरो यथा । निर्ययावथ पौलस्त्यो योद्धं रामेण संयुगे ॥ ३०४ चतुरङ्गवलैः सार्ध मत्रिभिश्च महावलैः । समं ततोऽभवद्युद्धं वानराणां च रक्षसाम् ॥ ३०५ रामरावणयोश्चैव तथा सौमित्रिणा सह । शक्त्या निपातयामास लक्ष्मणं राक्षसेश्वरः ॥ ३०६ ततः कुद्धो महातेजा राघवो राक्षसान्तकः । जघान राक्षसान्वीराशरैः कालान्तकोपमैः।।३०७ प्रदीप्तैर्वाणसाहस्त्रैः कालदण्डोपमै शम् । छादयामास काकुत्स्थो दशग्रीवं च राक्षसम् ॥ ३०८ स तु निभिन्नसर्वाङ्गो राघवास्पैनिशाचरः। भयाइंद्राव रणतो लङ्कां प्रति निशाचरः॥ ३०९ जगद्राममयं पश्यनिर्वदादहमाविशत् । ततो हनूमताऽऽनीतो महौषधिमहागिरिः ॥ ३१० तेन रामानुजस्तूर्ण लब्धसंज्ञोऽभवसदा । दशग्रीवस्ततो होममारेभे जयकाङ्क्षया ॥ ३१? ध्वासत वानरेन्द्रेस्तदभिचारात्मकं रिपोः । पुनयुद्धाय पोलस्त्यो रामेण सह नियेयो ॥ ३१२ दिव्यं स्यन्दनमारुह्य राक्षसैबहुभिर्युतः । ततः शतमखो दिव्यं रथं हर्यश्वसंयुतम् ।। ३१३ राघवाय समूतं हि प्रेषयामास बुद्धिमान् । रथं मातलिनाऽऽनीतं समारुह्य रघूत्तमः ॥ ३१४ स्तूयमानः सुरगणैयुयुधे तेन रक्षसा । ततो युद्धमभूद्धोरं रामरावणयोर्महत् ॥ स(सा)साहि(हि)कमहोरात्रं शस्त्रास्त्रैरतिभीषणैः । विमानस्थाः सुराः सर्वे ददृशुस्तत्र संयुगम् ।। दशग्रीवस्य चिच्छेद शिरांसि रघुसत्तमः । समुत्थितानि बहुशो वरदानात्कपर्दिनः ॥ ३१७ ब्राह्ममस्त्रं महारौद्रं वधायास्य दुरात्मनः । ससर्ज राघवस्तर्ण कालानिसदृशप्रभम् ॥ ३१८
* संधिरार्षः ।
१ञ, वाणाः । २ ङ. ज. रक्षणम् । ३ ङ, ञ, महाबलः ।

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697