Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८८५
!, २७३ त्रिसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
अथ त्रिसप्तत्यधिकद्विशततमोऽध्यायः ।
श्रीमहेश्वर उवाचअथोपनयनं नाम चकाराऽऽनकदुन्दुभिः । पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः॥ १ आचार्येणैव गर्गेण संस्कृतौ रामकेशवौ । पण्डितैष्णवैर्दिव्यैः स्नापनैविमलैः शुभैः॥ २ कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ । सांदीपनेगृहं गत्वा नमस्कृत्य महात्मने ॥ ३ अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुंगवात् । मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ॥ ४ आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः । तस्मै प्रणम्य मथुरा जग्मतुर्यदुपुंगवौ ॥ ५ अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम् । श्वशुरस्तस्य नृपतेर्जरासंधो महाबलः॥ ६ अक्षौहिणीसहस्रेस्तु सेनानीकैर्महाबलैः । कृष्णं हन्तुं समागत्य रुरोध मथुरा पुरीम् ॥ ७ रामकृष्णौ महावीर्यों विनिगेत्य पुरोत्तमात् । गजवाजिसमाकीर्ण तदलोघं ददर्श(दृश)तुः॥ ८ समार वासुदेवस्तु पूर्वसूतं सनातनम् । [*तस्य स्मरणमात्रेण दारुको विष्णुसारथिः॥ ९ मुग्रीवपुष्पकं नाम समानीय महारथम् । वानिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनैः ॥ १० दिव्यायुधैरुपेतं तं शङ्खचक्रगदादिभिः । वैनतेयपताकेन शोभितं देवदुर्जयम् ॥ ११ अवनीं प्राप्य गोविन्दं प्रणम्य हरिसारथिः । प्रददौ स्यन्दनं शुभ्रं सायुधाश्वसमन्वितम् ॥ १२ दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम् । आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणः ॥ १३ चतुर्भुजवपुर्भूत्वा शङ्खचक्रगदासिभृत् । किरीटी कुण्डली स्रग्वी सङ्ग्रामाभिमुखं ययौ ॥ १४ बलदेवोऽपि मुशलं लागलं गृह्य वीर्यवान् । तत्सैन्यं हन्तुमारेभे महेश्वर इवापरः॥ १५ दारुकश्च रथं शीघ्रं नोदयामास तद्रणे । तृणगुल्मलताक्रान्ते काननेऽमिमिवानिलः ॥ १६ ततो गदाभिः परिषैः शक्तिभिर्मुद्गरैस्तथा । तद्रथं छादयामामुर्जरासंधस्य सैनिकाः ॥ १७ चक्रेणैव हरिस्तूर्ण तानि(तांश्च) चिच्छेद लीलया । बहूनि तृणकाष्ठानि महावहिरिवार्चिषा १८ ततस्तु शाङ्गमादाय सायकैरक्षयैः शितैः । चिच्छेद तानि सैन्यानि न प्राज्ञायत किंचन ।। १९ चक्रच्छिन्नाश्च विमलाः केचित्तत्र महाबलाः । गदया चूर्णिताः केचित्केचिदन्यैर्महारणे॥ २० केचिच्चैवासिना छिन्नास्तथाऽन्ये शरताडिताः । लाङ्गलाग्रहतग्रीवा मुसलाभिन्नमस्तकाः ॥ २१ क्षणेन तद्भलं सर्व निहत्य मधुसूदनः । शङ्ख दध्मौ यदुश्रेष्ठो लयाशनिनिभस्वनम् ॥ २२ शङ्खरावविनिर्भिन्नहृदयास्ते महाबलाः । योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः ॥२३ अक्षौहिणीसहस्रं तु सावं सरथकुञ्जरम् । कृष्णेनैकेन निहतं निःशेषं तदभूद्धलम् ॥ २४ निहतं वासुदेवेन प्रहरार्धेन शाङ्गिणा । ततो देवगणाः सर्वे हर्षनिर्भरचेतसः॥ ववृषुः पुष्पवर्षाणि साधु साध्विति चात्रुवन् । सर्वमप्यवनीभारं विमुच्य धरणीधरः॥ २६ [+संस्तूयमानविदशैर्बभौ सङ्ग्राममूर्धनि । निहतं स्ववलं दृष्ट्वा जरासंधोऽपि वीर्यवान् ] ॥ २७ योद्धमभ्याययौ तूर्ण बलदेवेन दुर्मतिः। तयोर्युद्धमभूद्वोरं सङ्ग्रामेष्वनिवर्तिनोः ॥ २८ रामो लाङ्गलमादाय रथं तस्य ससारथिम् । विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् ॥ २९ * धनुश्चिहान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः । + अयं श्लोकः क. च. ज. झ. फ. पुस्तकस्थः ।
१ . फ. पदभिर्वे'। २ झ. वा चक्रशाईग' ।

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697