Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
wee
m
-
ma.
.
.
.
.
.
२५६ षट्पञ्चाशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१८१५ [*विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च । प्रही सत्या तर्थशाना महिष्यः परमात्मनः] गृहीत्वा चामरान्दिव्यान्सुधाकरसमप्रभान् । सर्वलक्षणसंपन्ना +मोदन्ते पतिमच्युतम् ॥ ५० दिव्याप्सरोगणाः पञ्चशतसंख्याश्च योषितः । अन्तःपुरनिवासिन्यः सर्वाभरणभूषिताः॥ ५१ पद्महस्ताश्च ताः सर्वाः कोटिवैश्वानरप्रभाः । सर्वलक्षणसंपन्नाः शीतांशुसदृशाननाः ॥ ५२ ताभिः परितो राजा शुशुभे परमः पुमान् । अनन्तविहगाधीशसेनान्याख्यसुरेश्वरैः ॥ ५३ अन्यैः परिजनैनित्यमुक्तैश्च परिसंवृतः। मोदते रमया सार्धं भोगैश्वर्यैः परः पुमान् ॥ ५४ एवं वैकुण्ठनाथोऽसौ रमते परमे पदे । तद्वयुहभेदाल्लोकांश्च वक्ष्यामि गिरिजे शुभे ॥ ५५ प्राच्यां वैकुण्ठलोकस्य वासुदेवस्य मन्दिरम् । आग्नेय्यां लक्ष्म्या लोकस्तु याम्यां संकर्षणालयः सारस्वतं तु नैर्ऋत्यां प्राद्युम्नः पश्चिमे तथा । रतिलोकस्तु वायठयामुदीच्यामनिरुद्धभूः ॥ ५७ ऐशान्यां शान्तिलोकः स्यात्प्रथमावरणं स्मृतम् । प्रहादाद्या महात्मानो द्वितीयावरणं स्मृतम् ।। मत्स्यकूमोदिलोकास्तु तृतीयावरणं परम् । सत्याच्युतानन्तदुगाविष्वक्सेनगजाननाः॥ ५९ शङ्कपद्मनिधी लोकाश्चतुर्थावरणं स्मृतम् । ऋग्यजुःसामाथर्वणलोकादिषु महत्सु च ॥ ६० सावित्र्या विहगेशस्य धर्मस्य च मखस्य च । पञ्चमावरणं प्रोक्तमक्षयं सर्ववाअयम् ॥ ६१ शङ्खचक्रगदापाखड्गशाहिलं तथा । मौसलं च तथा लोकाः सर्वे शस्त्रास्त्रसंयुताः॥ ६२ षष्ठमावरणं प्रोक्तं मत्रास्त्रमयमक्षरम् । ऐन्द्रपावकयाम्यानि नैर्ऋतं वारुणं तथा ॥ ६३ वायव्यं सौम्यमैशानं सप्तमं मुनिभिः स्मृतम् । साध्या मरुद्गणाश्चैव विश्वेदेवास्तथैव च ॥ ६४ नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः। ते वै प्राकृतैनाकेऽस्मिन्ननित्यास्त्रिदशेश्वराः॥ ते ह नाकं महिमानः सचन्त इति वै श्रुतिः । एवं परं पदं नित्यैर्मुक्तिभोगपरायणैः ॥ ६६ दिव्याभिमहिषीभिश्च राजते विभुरीश्वरः । न तद्भासयते सूर्यो न शशाको न पावकः ॥ ६७ यद्गत्वा न निवर्तन्ते योगिनः संशितव्रताः। द्वयैकमत्रनिष्ठा ये ते वै यान्ति तदव्ययम् ॥ ६८ न वेदयज्ञाध्ययनैर्न दानैर्न व्रतैः शुभैः । न तपोभिनिराहारैर्न च साधनकर्मभिः॥ ६९ एकेन द्वयमत्रेण यथा भक्त्या त्वनन्यया । तद्गम्यं शाश्वतं दिव्यं प्रपद्येव सनातनम् ॥ ७०
श्रीपार्वत्युवाचसाधूक्तं परमं स्वर्गस्वरूपं भवता प्रभो । परव्योम्नि स्थितो देवः कथं प्रकृतिमण्डले ॥ ७१ स्थितवान्किनिमित्तेन लीलया कि प्रयोजनम् । शुद्धसत्त्वमये लोके संस्थितः परमेश्वरः ॥ कथं रजस्तमोमिश्रविभृत्या स्थितवान्प्रभुः ॥
श्रीरुद्र उवाचश्रिया(त्रिपा)द्विभूतो भगवानीश्वर्या परमेश्वरः । नित्यमुक्तैकभोग्योऽसौ मोदते सततं विभुः ७३ तमीश्वरं महामाया प्रकृत्या जगदाश्रया । कृताञ्जलिपुटा भूत्वा तुष्टाव परमेश्वरम् ॥ ७४
महामायोवाचनमस्ते त्रिजगद्धाम्ने नमस्ते विश्वरूपिणे । पुराणाय नमस्तुभ्यं जगदुत्पत्तिहेतवे ॥ ७५
* धनुश्चिह्नान्तर्गतः पाठः क. झ. फ. पुस्तकस्थः । + अन्तर्भावितण्यर्थः ।
१ अ. कश्च वा । २ क. शुभम् । झ. स्मनम् । ३ क. च. तलोकेऽ। ४ क. च. स. मुक्त भोग' ।

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697