Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
,
१८५० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेहत्वा तु किंकरांस्तस्य पार्थिवस्य महात्मनः । कालाग्निरिव संतस्थौ सर्वभूतभयंकरः॥ ६२ श्रुत्वा तु किंकरान्स्वस्य हतारामेण धीमता । हैहयाधिपतिर्वीरः क्रोधसंरक्तलोचनः ॥ ६३ निर्ययौ सह सैन्येन यत्राऽऽस्ते भार्गवोऽव्ययः । तं दृष्ट्वा घोरसंकाशं ज्वलन्तं स्वेन तेजसा ६४ त्रस्ताः सर्वे जनास्तत्र शङ्कमाना जनक्षयम् । ततो युद्धमभूद्धोरं रामस्य नृपतेस्तदा ॥ ६५ शस्त्रास्त्रपातनैर्भीमर्मेघयोरिव वर्षतोः । ततो रामो महातेजास्तत्सैन्यं नृपतेस्तदा ॥ ६६ संददाह क्षणात्सर्व वैष्णवास्त्रेण लीलया । ततः परशुना रामस्तीक्ष्णेनामितविक्रमः॥ ६७ चिच्छेद बाहुसाहस्रं कार्तवीर्यस्य दुमेतेः । न शशाक महावीर्यो योद्धं रामेण भूपतिः॥ ६८ नष्टवीर्यो बभूवात्र पापेन स्वेन दुर्मतिः । चिच्छेद तच्छिरः क्रुद्धो रेणुकातनयो बली॥ ६९ महाद्विशृङ्गं वज्रेण यथा देवपतिबेली । हत्वा सहस्रबाहुं तं जामदग्न्यः प्रतापवान् ॥ ७० जघान पार्थिवान्सवान्क्रुद्धः परशुना मृधे । रामं दृष्ट्वा महारौद्रं पार्थिवाः पृथिवीतले ॥ ७१ भयार्ता विद्रुताः सर्वे मातङ्गा इव केसरिम् । विद्रुतानपि भूपालान्पितुर्निधनमन्युना ॥ ७२ जधान भार्गवः क्रुद्धो नागानिव खगेश्वरः। निःक्षत्रं कृतवान्सर्व जामदग्निः(ग्न्यः) प्रतापवान्। ररक्ष भगवानेकमिक्ष्वाकोः सुमहत्कुलम् । मातामहस्यान्वयत्वाद्रेणुकावचनात्तथा ॥ ७४ तान्भ्रष्टराज्यान्कृत्वा वै मातामहकुलोद्भवान् । न हत्वा मनुवंश्यांस्तान्रामो नृपकुलान्तकः ॥७५ सर्व तु भूभृतां वंशं नाशयामास वीर्यवान् । कृत्वा पृथ्वीं तु निःक्षत्रां जमदग्निसुतो बली ॥७६ अश्वमेधं महायज्ञं चकार विधिवविजः। प्रददौ विप्रमुख्येभ्यः सप्तद्वीपवती महीम् ॥ ७७ दत्त्वा महीं स विप्रेभ्यो जामदग्न्यः प्रतापवान् । तपस्ततुं ययौ सोऽथ नरनारायणाश्रमम् ।।७८ एतचे कथितं देवि जामदग्नेम(ग्न्यम)हात्मनः । शक्त्यावेशावतारस्य चरितं शाङ्गिणः प्रभोः ७९ नोपास्यं हि भवेत्तस्य शक्त्यावेशान्महात्मनः । उपास्यौ भगवद्भक्तैर्विप्रमुख्यैर्महात्मभिः ॥ ८० रामकृष्णावतारौ तु परिपूर्णौ निजैर्गुणैः । उपास्यमानावृषिभिरपवर्गप्रदौ नृणाम् ॥ ८१ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे परशुरामचरितं नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ २६८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४६६३२
अथैकोनसप्तत्यधिकद्विशततमोऽध्यायः ।
रुद्र उवाचस्वायंभुवो मनुः पूर्व द्वादशार्ण महामनुम् । जजाप गौतमीतीरे नैमिषे विमले शुभे ॥ १ तेन वर्षसहस्रेण पूजितः कमलापतिः । मत्तो वरं वृणीष्वेति तं मनु(माह तं) भगवान्हरिः॥ ततः प्रोवाच हर्षेण मनुः स्वायंभुवो हरिम् ॥
मनुरुवाचपुत्रत्वं भज देवेश त्रीणि जन्मानि चाच्युत । त्वां पुत्रलालसत्वेन भजामि पुरुषोत्तमम् ॥ ३
रुद्र उवाचइत्युक्तस्तेन लक्ष्मीशः प्रोवाच सुमहागिरा ॥ .
१. "नेर्दिव्यम । २ क.च, झ. ज.फ. गोमतीतीरे।

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697