Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१८६०
महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डे- । पपच्छ राघवः श्रीमान्केन किं त्वं निघातितः । गृध्रस्तु राघवं दृष्ट्वा मन्दं मन्दमुवाच ह ॥२६० ...
गृध्र उवाचरावणेन हृता राम तव भार्या बलीयसा । तेन राक्षसमुख्येन सङ्ग्रामे निहतोऽस्म्यहम् ॥ २६१ :
महेश्वर उवाचइत्युक्त्वा राघवस्याग्रे सोऽभवत्त्यक्तजीवितः । संस्कारमकरोद्रामस्तस्य ब्रह्मविधानतः ॥ २६२ स्वपदं च ददौ तस्य योगिगम्यं सनातनम् । राघवस्य प्रसादेन स गृध्रः परमं पदम् ॥ २६३ हरेः सामान्यरूपेण मुक्ति प्राप खगोत्तमः । माल्यवन्तं ततो गत्वा मातङ्गस्याऽऽश्रमे शुभे २६४ अभ्यगच्छन्महाभागां शबरी धर्मचारिणीम् । सा तु भागवतश्रेष्ठा दृष्ट्वा तो रामलक्ष्मणौ ॥२६५ प्रत्युद्गम्य नमस्कृत्य निवेश्य कुशविष्टरे । पादप्रक्षालनं कृत्वा वन्यैः पुष्पैः सुगन्धिभिः ॥ २६६ अर्चयामास भक्त्या च हर्षनिर्भरमानसा । फलानि च सुगन्धीनि मूलानि मधुराणि च॥ २६७ । निवेदयामास तदा राघवाभ्यां दृढता। फलान्याखाद्य काकुत्स्थस्तस्यै मुक्तिं ददौ पराम्२६८ । ततः पश्चवटीं गत्वा राघवः शत्रुसूदनः । जघान राक्षसं सत्र कबन्धं घोररूपिणम् ॥ २६९ तं निहत्य महावीर्यो ददाह स्वर्गतश्च सः। ततो गोदावरी गत्वा रामो राजीवलोचनः ॥२७०।। पप्रच्छ सीतां गङ्गे त्वं किं तां जानासि मे प्रियाम्। न शशंस तदा तस्मै सा गङ्गा तमसाऽऽकृता शशाप राघवः क्रोधोद्रक्ततोयाऽभवत्तदा । ततो भयात्समुद्विग्ना पुरस्कृत्य महामुनीन् ॥ २७२ कृताञ्जलिपुटा दीना राघवं शरणं गता। ततो महर्षयः सर्वे रामं प्राहुः सनातनम् ॥ २७३
_ऋषय ऊचु:त्वत्पादकमलोद्भूता गङ्गा त्रैलोक्यपावनी । त्वमेव हि जगन्नाथ तां शापान्मोक्तुमर्हसि ॥ २७४
महेश्वर उवाचततः प्रोवाच धर्मात्मा रामः शरणवत्सलः ॥
२७५ राम उवाचशबर्याः स्नानमात्रेण संगता शुभवारिणा । मुक्ता भवतु मच्छापाद्गङ्गपा पापनाशिनी ॥ २७६
महेश्वर उवाचएवमुक्त्वा तु काकुत्स्थः शबरीतीर्थमुत्तमम् । गङ्गागयासमं चक्रे शाङ्गकोन्या महाबलः ॥ २७७ महाभागवतानां च तीर्थ यस्योदरे भवेत् । तच्छरीरं जगद्वन्यं भविष्यति न संशयः ॥ २७८ एनमुक्त्वा तु काकुत्स्थ ऋष्यमूकं गिरिं ययो । ततः पंपासरस्तीरे वानरेण हनूमता ॥ २७९ संगतस्तस्य वचनात्सुग्रीवेण समागतः । सुग्रीववचनाद्धत्वा वालिनं वानरेश्वरम् ॥ २८० मुग्रीवमेव तदाज्ये रामः समभ्यषेचयत् । स तु संप्रेषयामास दिदृक्षुर्जनकात्मजाम् ॥ २८१ हनुमत्प्रमुखान्वीरावानरान्वानराधिपः । स लवयित्वा जलधि हनूमान्मारुतात्मजः ॥ २८२ प्रविश्य नगरी लङ्कां दृष्ट्वा सीतां दृढव्रताम् । उपवासकृशां दीनां भृशं शोकपरायणाम् ।। २८३ मलपङ्कन दिग्धाङ्गी मलिनाम्बरधारिणीम् । निवेद्य चाप्यभिज्ञानं प्रवृत्तिं च निवेद्य च ।। २८४ ! समाचास्य च वैदेहीं बभञ्जोपवनं शुभम् । वनपालाकिकरांश्च पञ्च सेनाग्रनायकान् ॥ २८५ .. सप्तमत्रिमुतास्तत्र रावणस्य सुतं तथा । तोरणस्तम्भमुत्पाट्य विजघान स्वयं कपिः॥ २८६
क. च. ज. पंपासरो। २ इ. अ. र्यो दिदीपे तद्नं च सः । ३ झ. धान नातव्या भवेति ताम् । त ।

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697