Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________ 282 व्यशीत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् / 1919 [*एतदेव यदा पद्ममभूद्धैरण्मयं जगत् / तद्वृत्तान्ताश्रयं तद्वत्पाअमित्युच्यते बुधैः॥ 121 पानं तत्पञ्चपञ्चाशत्सहस्राणीह पठ्यते / तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम् // 122 'येष्ठे मासि तिलैर्युक्तं सोऽश्वमेधफलं लभेत् / इत्येतत्कथितं गुह्यं पुराणं पद्मसंज्ञितम् // भर्चयस्व हृषीकेशं यदीच्छसि परं पदम् // 123 सूत उवाचतो वसिष्ठेन गुरुणा नृपभासुरः। प्रणम्य च गुरुं राजा पूजयित्वा यथार्हतः // 124 त्तिंप्राप्तमन्त्रोऽसौ विधिना द्विजसत्तमात् / अर्चयित्वा हृषीकेशं यावजीवमतन्द्रितः // ले हरिपदं प्राप योगिगम्यं सनातनम् // 125 इति श्रीमहापुराणे पाय उत्तरखण्डे भृगुशापकथनं नाम द्यशीत्यधिकद्विशततमोऽध्यायः // 282 // इति श्रीमहामुनिव्यासप्रणीते महापुराणे पाने षष्टमुत्तरखण्डं समाप्तम् // 6 // आदितः श्लोकानां समष्ट्यङ्काः-४८४५२ अध्यायानामादितः समष्ट्यङ्काः-६२८ समाप्तिमगमदिदं पाझं महामुनिव्यासप्रणीतमष्टा दशपुराणान्तर्गतं महापुराणम् / 4.BLIT A.COM * धनुश्चिह्नान्तर्गतः पाठो ङ. पुस्तकस्थः / + इदमध क. ख. ज. पुस्तकस्थम् / HAL 1 क. ज, संहितात्मकम् / BAD 3

Page Navigation
1 ... 695 696 697