Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
२१३
१८७८ महामुनिश्रीव्यासभणीतं
[६ उत्तरखण्डेतस्मै देवाय भवते विधेम हविषा वयम् । य आपो महिना दक्षं पर्यपश्यत्मजापतिम् ॥ २०२ यज्ञ दधानास्तत्राऽऽदौ जनयन्तीर्हविः पुमान् । यो देवेष्वेक एवाऽऽसीदधि देवः परात्परः॥ तस्मै देवाय भवते विधेम हविषा वयम् । मा नो हिंसीजनिता यः पृथिव्या अव्ययः पुमान् ।। यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः। यश्चन्द्रा बृहतीरपो जजान सकलं जगत ॥ २०५ तस्मै देवाय भवते विधेम हविषा वयम् । एतानि विश्वजातानि बभूव परि ता प्रभो ॥ २०६ त्वदन्यो न प्रजाध्यक्ष भविष्यद्भूतभावन । यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः २०७ रयीणां पतयः स्याम तव कारुण्यवीक्षणात् । हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् ॥२०८ आपणखात्सर्व हिरण्यं सविता च हिरण्यभाक् । असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमः। सदा धीमहि ते रूपं धियो यो नः प्रभाति हि ॥ २१० नमस्ते पुण्डरीकाक्ष श्रीश सर्वेश केशव । वेदान्तवेद्य यज्ञेश यज्ञरूप नमोऽस्तु ते ॥ २११ नमस्ते वासुदेवाय गोपवेषाय ते नमः । त्वत्सर्वध्वंसनादेव अपराधं मया कृतम् ॥ २१२ तत्क्षम्यतां जगन्नाथ घृणाब्धे पुरुषोत्तम । अल्पेनैव हि कालेन जहि कंसं दुरासदम् ॥ देवानां च हितं कृत्वा सुखे स्थापय मेदिनीम् ॥
महादेव उवाचइति संस्तुत्य गोविन्दं सर्वदेवेश्वरो हरिः । सुधामृतेनाभिषिच्य दिव्याम्बरविभूषणैः ॥ २१४ अर्चयित्वा तु देवेशं [*जगाम त्रिदिवं पुनः । गोपवृद्धाश्च गोप्यश्च दृष्ट्वा तत्र शतक्रतुम् ।। २१५ तेन संपूजिताश्चैव महर्षमतुलं] ययुः । रामकृष्णौ महावीर्यों दिव्याभरणभूषितौ ॥ २१६ नन्दस्य गोबजे रम्ये गोवत्सान्संररक्षतुः । एतस्मिन्नन्तरे देवि नारदो मुनिसत्तमः॥ २१७ सहसा मथुरां गत्वा कंसस्यान्तिकमाविशत् । राज्ञा संपूजितस्तत्र समासीनः शुभासने ॥ २१८ सर्व विज्ञापयामास चेष्टितं' शाङ्गिणस्तदा । देवतानां समुद्योगं जन्म वै केशवस्य च ॥ २१९ तथा च वसुदेवेन पुत्रनिक्षेपणं बजे । निधनं राक्षसानां च सर्पराजविवासनम् ।। २२० धारणं गिरिवर्यस्य शतक्रतुसमागमम् । न्यवेदयच्च कंसस्य तत्सर्वं सविशेषतः ॥ २२१ प्रययौ ब्रह्मभवनं पूजितस्तेन रक्षसा । कंसः समुद्विग्रमना मत्रिभिः परिवेष्टितः ॥ मन्त्रयामास तैः साकमात्मनो निधनं प्रति । तत्र बुद्धिमतां श्रेष्ठमकूरं धर्मवत्सलम् ॥ उवाचाऽऽत्महितं कार्य दानवेन्द्रो महाबलः ॥
कंस उवाचमद्भयात्रिदशाः सर्वे शतक्रतुपुरोगमाः। विष्णोः समीपमागत्य भयार्ताः शरणं गताः ॥ २२४ स तेषामभयं दत्त्वा भगवान्भूतभावनः । उत्पन्नो देवकीगर्भे मां हन्तुं मधुसूदनः॥ २२५ वसुदेवोऽपि दुष्टात्मा वञ्चयित्वा तु मां निशि । पुत्रं निक्षिप्तवान्गेहे नन्दस्य सुदुरात्मनः॥२२६ बाल्येनैव दुराधर्षो निजघान महासुरान् । मां हन्तुमपि संनद्धो भवेदेवं न संशयः॥ २२७ सोऽत्र हन्तुं न शक्यो हि सेन्ट्रैरपि सुरासुरैः। उपायेनैव हन्तव्यः समानीय मया तदा ॥२२८ मदोत्कटैस्तु मातङ्गैर्मल्लैश्च वरवाजिभिः । येन केनाप्युपायेन हन्तुं शक्यमिहैव तु ॥ २२९ ।
* धनुचिहान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१ ङ. तं यदुभिः सह । दे'।

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697