Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 640
________________ १८६२ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेतदा राघवोत्सृष्टं रावणस्य स्तनान्तरम् । विदार्य धरणी भित्त्वा रसातलतलं गतम् ॥ ३१९ संपूज्यमानं भुजगै राघवस्य करं ययौ । स गतासुर्महादैत्यः पपात च ममार च ॥ ३२० ततो देवगणाः सर्वे हर्षनिर्भरमानसाः । ववृषुः पुष्पवर्षाणि महात्मनि जगद्गुरौ॥ ३२१ जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः । ववुः पुण्यास्तथा वाताः सुप्रभोऽभूदिवाकरः॥ ३२२ तुष्टवर्मनयः सिद्धा देवगन्धर्वकिंनराः । लङ्कायां राक्षसश्रेष्ठमभिषिच्य विभीषणम् ॥ ३२३ कृतकृत्यमिवाऽऽत्मानं मेने रघुकुलोत्तमः । रामस्तत्राब्रवीद्वाक्यमभिषिच्य विभीषणम् ॥ ३२४ राम उवाचयावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावन्मम कथा लोके तावद्राज्यं विभीषण ॥ ३२५ कृत्वा मम पदं दिव्यं योगिगम्यं सनातनम् । सपुत्रपौत्रः सगणः संप्रामुहि महाबल ॥ ३२६ ईश्वर उवाचएवं दत्त्वा वरं तस्मै राक्षसाय महाबलः । संप्राप्य मैथिली तत्रै पूतां सुजनसंसदि ॥ ३२७ उवाच राघवः सीतां गतिं वचनं बहु । सा तेन गर्हिता साध्वी विवेश ज्वलनं महत (तदा)। ततो देवगणाः सर्वे शिवब्रह्मपुरोगमाः। दृष्ट्वा तु मातरं वह्नौ प्रविशन्ती भयातुराः ।। समागम्य रघुश्रेष्ठं सर्वे प्राञ्जलयोऽब्रुवन् । देवा ऊचुःराम राम महाबाहो शृणु त्वं चातिविक्रम । सीताऽतिविमला साध्वी तव नित्यानपायिनी३३० अत्याज्या तु त्वया सा हि भास्करण प्रभा यथा। सेयं लोकहितार्थाय समुत्पन्ना महीतले ३३१ माता सर्वस्य जगतः समस्तजगदाश्रया । रावणः कुम्भकर्णश्च तव पूर्व परायणौ ॥ ३३२ शापात्तौ सनकादीनां समुत्पन्नौ महीतले । तयोविमुक्त्यै वैदेही गृहीता दण्डकावने ॥ ३३३ तद्धेतोस्तौ वधं प्राप्तौ त्वया राक्षसपुंगवौं । विमुक्तौ स्वर्गात यातौ पुत्रपौत्रसहानुगौ ॥ ३३४ त्वं विष्णुस्त्वं परं ब्रह्म योगिध्येयः सनातनः । त्वमेव सर्वदेवानामनादिनिधनोऽव्ययः॥३३५ त्वं हि नारायणः श्रीमान्सीता लक्ष्मीः सनातनी । माता सा सर्वलोकानां पिता त्वं परमेश्वरः यथा सर्वगतस्त्वं हि तथा चेयं रघूतम । तस्माच्छु इसमाचारां सीतां साध्वीं दृढव्रताम् ॥३३७ गृह्मण सौम्य काकुत्स्थ क्षीराब्धेरिव मा चिरम् ॥ ईश्वर उवाचएतस्मिन्नन्तरे तत्र लोकसाक्षी स पावकः । आदाय सीतां रामाय प्रददौ सुरसंनिधौ ॥ अब्रवीत्तत्र काकुत्स्थं वह्निः सर्वशरीरगः । वहिरुखाचइयं शुद्धसमाचारा सीता निष्कल्मषा विभो । गृहाण मा चिरं राम सत्यं सत्यं तवाब्रवम् ३४० ईश्वर उवाचततोऽग्निवचनात्सीतां परिगृह्य रचूद्वहः । बभूव रामः संहृष्टः पूज्यमानः सुरोत्तमैः ॥ ३४१ ।। राक्षसैनिहता ये तु सङ्ग्रामे वानरोत्तमाः । पितामहवरात्तर्ण जीवमानाः समुत्थिताः ॥ ३४२ ।। ततस्तु पुष्पकं नाम विमानं सूर्यसंनिभम् । भ्रात्रा गृहीतं सङ्ग्रामे कौवेरं राक्षसेश्वरः ॥ ३४३ १ इ. फ. "णि परमात्मनि राघवे । जगु। २ झ. फ. सर्व । ३ झ. अ. 'त्र परुषं जौं ।

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697