Book Title: Padmapurana Part 04
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
-
-
२६८ अष्टपट्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८४९ रामस्तु देवदेवेशं पूजयामास भार्गवः । तेन संपूजितो देवः प्रसन्नः प्राह केशवः॥ ४०
श्रीभगवानुवाचप्रीतोऽस्मि तपसा वत्स भवतो नियतात्मनः । संप्रदास्यामि ते विप्र मच्छक्तिं परमां शुभाम४१ आवेशितोऽथ मच्छक्त्या जहि दुष्टान्नृपोत्तमान् । भूभारकविनाशाय देवतानां हिताय वै ॥४२
ईश्वर उवाचइत्युक्त्वा प्रददौ देवः परशुं शत्रुधर्पिणम् । वैष्णवं च महाचापं दिव्यान्यस्त्राण्यनेकशः ॥ दत्त्वा प्रोवाच भगवाञ्जामदग्नि(ग्न्यं) जनार्दनः ।।
भगवानुवाचमदोत्कटानृपान्हत्वा बहुशः परवीरहा । गृहाण पृथिवीं सर्वा सागरान्तां द्विजोत्तम ॥ ४४ पालयस्त्र च धर्मेण वीर्येण महता वृतः । कालेन मत्पदं चापि मत्प्रसादाद्गमिष्यसि ॥ ४५
ईश्वर उवाचइत्युक्त्वाऽन्तर्हितो देवो वरं दत्त्वा द्विजन्मने । रामोऽपि चाथ सहसा प्रययौ पितुराश्रमम् ॥१६ पितरं निहतं दृष्ट्वा भार्गवः क्रोधमूर्छितः । निःक्षत्रां कर्तुमन्विच्छन्महीं नृपसमाकुलाम् ॥ ४७ जगाम हैहयपतेर्नगरं नृपसंवृतम् । क्रोधावेशज्वलद्गात्रो द्वार्यतिष्ठदुदायुधः॥
४८ तं दृष्ट्वा तत्पुरजना जामदग्न्यं महौजसम् । जाज्वल्यमानं वपुषा कालाग्निमिव मेनिरे ॥ ४९ भयार्ता विद्रुताः सर्वे राजानं हैहयाधिपम् । शशंसुस्तं महासत्वं सर्वायुधसमन्वितम् ॥ श्रुत्वा स राजा तद्वाक्यं प्राह विस्मितचेतसा ॥
हैहयाधिप उवाच[*कोऽसौ मम पुरद्वारि सायुधः संस्थितो वलात् । महेन्द्रो वा यमो वाऽपि रुद्रो वा धनदोऽपि वा सायुधो मत्पुरद्वारि स्थातुं शक्तो न कहिचित् ।।
महादेव उवाचइत्युक्त्वा पार्थिवेन्द्रो वै किंकरान्सुमहावलान् । प्रेरयामास तं दुष्टं गृहीतेत्याह दुर्मतिः ॥ ५२ ते गत्वा ददृशुर्वीरं पुरद्वारि महावलम् । ज्वलन्तमित्र कालाग्निं दुनिरीक्ष्यं स्वतेजसा] ॥ ५३ तस्य संदर्शनेऽप्यत्र शक्तास्ते न महाबलाः । ग्रहीतुकामास्तं वीरं समन्तात्मययुर्भृशम् ॥ ५४ तान्दृष्ट्वा सायुधान्सर्वान्पार्थिवेन्द्रस्य किंकरान् । प्रहसन्प्राह विप्रेन्द्रो जामदाग्निमे(ग्न्यो म )हावल:
परशुराम उवाचभार्गवस्य सुतो रामः संप्राप्तोऽहं नराधमाः । स्वपितुर्निधनात्मर्वान्हनिष्यामि नृपोत्तमान् ।। ५६ कार्तवीर्यस्य रुधिरं मत्पित्रे तिलसंयुतम् । दास्यामि पिण्डदानं च तच्छिर कमलेन वै ॥ ५७
__महादेव उवाचइत्युक्तास्ते महावीर्याः किंकरास्तस्य भूपतेः । शरैः संताडयामासुः पलालैरिव पावकम् ॥ ५८ ततः क्रुद्धो महावीर्यो रामः सत्यपराक्रमः । वैष्णवं चापमाकृप्य ज्यानिनादमथाकरोत् ॥ ५९ तेन नादेन महता पूरितं भुवनत्रयम् । देवानामपि संत्रासो बभूव महदद्भुतम् ॥ ततः पावकसंकाशैराशुगैः सुमहाबलः । ताडयामास तान्वीरान्किकरान्वै महावलान् ॥ ६१
..
-.-
-
___ * धनुश्चिह्नान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697